SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० ३ वक्षस्कारः सू. १८ भरतसैन्यस्थितिदर्शनम् सेनानी सत्कः सम्पूर्ण पूर्वोक्तो ग्राह्यः स सुषेणः यावत् भरतस्य राज्ञोऽग्रानीकम् अग्रसैन्यसमूहम् आपातकिरातःहतमथित प्रवरवीरघातित यावत् प्रतिषेधितं यावत्पदात् विडिय चिंधदयपडाग किच्छप्पाणोवगयं' इति ग्राह्यम् तथा च केचित् हताः केचित् मथिताः ताश्च प्रवरवीरा यत्र तत्तथा, एवं विपतितचिह्नध्वजपताकम् विपतिताः भ्रष्टाः चिह्नप्रधानाः ध्वजाः गरुडध्वजादयः पताकाः तदितरध्वजाः सन्ति यत्र तत्तथा एवं कृच्छ्रप्राणोपगतम् कृच्छेण कष्टेन प्राणान् उपगतं प्राप्तम् कथमपि धृतप्राणमित्यथः दिशोदिशि अभिप्रेतदिशोऽस्यां दिशि प्रतिषेधितम् आपातकिरातैः युद्धान्निवारितम् अग्रानीकं सैन्यसमूह पश्यति भरतस्य सुषेण नामा सेनापतिः 'पासित्ता' दृष्ट्वा 'प्रामुरुत्त रुढे चंडिक्किए कविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ' आशुरुप्तः शीघ्रं ऋद्धः रूष्टः तोषरहितः चाण्डिक्यितः रोषयुक्तः कुपितः क्रुद्धः मिसिमिसेमाणः कोपातिशयात् दीप्यमानः-जाज्वल्यमानः कमलामेल नामाश्वरत्नं दुरोहति आरोहति 'दुरुहित्ता' दुरुह्यआख्य अथ अश्वरत्नवर्णनमाह-'तएणं तं असीइमंगुलमसि' इत्यारभ्य 'सेणावई कमेण समभिरूढे' इत्येतदम्तेन सूत्रेण पदयोजना तत इति क्रियाक्रमसूचकं बचनं तं प्रसिद्धगुणं नाम्ना कमलामेलम् अश्वरत्न सेनापतिः क्रमेण सन्नाहादि परिधानविधिना समभिरुतः, आरुढः कीदृशम् अश्वरत्नमित्याह-'असीइमंगुलमूसिभ' इति, अशीत्यगुलोच्छ्रितम् अशीत्यङ्गुलानि उछितम् अशीत्यगुप्रमाणकम् अङ्गुलं यवमानम् इति वाला-जिसमें अनेक योधाआ को मार दिये गये हैं और अनेक श्रेष्ठयोद्धाओंकोजिस में घायल कर दिये गये हैं-ऐसा देवा "यहां यावत् पद से' विवडियचिंघद्धयपडागं, किच्छप्पाणोवगयं" इन पूर्वोक्तविशेषणों का ग्रहण हुआ है । तो ( पासित्ता ) देखकर ही वह ( आसुरत्त. रुद्वे, चंड क्किए, कुविए, मिसमिसेमाणे कमलामेलं आसरहं दुरूहइ) एक साथ ही अत्यंत क्रुध हो गया, उसे थोड़ा सा भी संतोष नहीं रहा, स्वभाव में उसके रोष भर गया इस तरह वह कुपित और कोप के अतिशय से जलता हुआ कमलामेल नाम के अश्वरत्न पर सवार हुआ । अश्वरत्न का वर्णन-(असीइमंगुलमूसिअं) यह अश्वरत्न ८० अस्सो अंगुल ऊँचा था । एक यव का जितना प्रमाण होता है, उतने ही प्रमाण वाला एक अंगुल होता है ऐसा वाचस्पति का मत है माव दिलो दिसि पडिलेहि पासइ) मयाना ने मापात 8!! बडे इतमथित प्र१२ वीर યુક્ત કે જેમાં અનેક દ્ધાઓ હણાયા છે તેમજ અનેક દ્ધાઓ ઘવાયા છે- તેમ જોયું. मही यावत परथी ("विडियचिधद्धयपडागं किच्छप्पाणोवगयं") से पूरित विशेषणेनु प्रड यु. ( पासित्ता) बने ते ( आसुरत्ते, रुटूढे, चंडक्किए, कुविए, मिस. मिसेमाणे कमलामेलं आसरहं दुरूहर) ते मे हुर्थ यो . तेन था। ५५ सताप રહ્યો નહિ, તેના ભાવમાં રોષે ભરાઈ ગયા. આ પ્રમાણે તે કુપિત અને કેપના અતિશય આવેશથી પ્રજવલિત થતા કમલામેલ નામક અશ્વરત્ન ઉપર સવાર થયે, તે અશ્વરનનું वन याप्रमाणे छ- (असीइ मंगुलभूसिअं) मे श्रे४ सय ८० सी ya sal. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy