SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ ७४२ जम्बूद्वीपप्रज्ञप्तिसूत्रे जालमौक्तिकजालकैः परिमण्डितेन पृष्ठेन शोभमानेन शोभमानम् कर्केतनेन्द्रनीलमरकतमसारगल्लमुखमण्डनरचितम् आविद्धमाणिक्यसूत्रकविभूषितं कनकमयपद्मसुकृततिलकं देवमतिविकल्पित सुरवरेन्द्रवाहनयोग्यावजम् सुरूपं द्रवरपञ्चचारुवामरमेलकं धरत् अनभ्रबाहम् अमेलनयनम् कोकासितयहलपत्रलानं सदावरणनघकनकतप्ततपनोयतालुजिह्वाऽऽस्य श्रीकाऽभिषेकघोणं पुष्करपत्रमिव सलिलविन्दुयुतम् अचञ्चलं चञ्चलशरीरं चोक्षचम्कपरिव्राजक इव भिलीयमानम् अभिलीयमानं खुरचरणचच्चपुटैः धरणीतलम् अभिटनदभिध्नदवावपि चरणौ यमकलमकमुखाद्विनिर्गमदिव शीघ्रतया मृणालतन्तूदुकमपि निश्राय निश्राव प्रकामत् जातिकुलरूपप्रत्ययपशस्तद्वादशावत कविशुद्धलक्षणं सुकुलप्रसूतं मेधाविभद्रविनीतम् अणुकतनुकसुकुमारलामस्निग्धच्छवि सुजातामरमनः पवनगरुडजयिवपल. शोघ्रगामीऋषिमिव शान्तिक्षमया सुशाध्यमिव प्रत्यक्षताविनीतम् उदकहुतवहपाषाणपांशकद्देमसशकरसवालुकतटकटकविषमप्राग्भारागरोदरोषु लघणप्रेरणानस्तारणासमथेम् अचण्ड पातित दण्डपाति अनपाति अकालताल च कालहेषि जिनिद्रम् गवेषकम जितपरिपहम् जात्यजातीयम्, माल्लघ्राणम्, शुकपत्रसुवर्णकोमलम्, मनोऽभिरामं कमलामेलम् अश्वरत्न सेनापतिः क्रमेण समभिरूढः कुवलयदलश्यामलं च रजनीकरमण्डलनिभम् शत्रजनविनाशनम् कनकरत्नदण्डम् नवमालिकापुष्पसुरभिगन्धि नाना मणि लताभक्तिचित्रम् च प्रधौत 'मिसिमिसित' तोक्ष्णधारम् दिव्यं खड़्गरत्नम् लोके अनुपमानम् तच्च पुनर्वशरूक्षशृङ्गास्थिरन्त कालायसविपुललोहदण्ड वरवज्रभेदकं यावत् सर्वत्राप्रतिहतम् किं पुनर्जङ्गमानां देहेषु पञ्चाशदशैलानि दीर्घः स षोडशाङ्गुलानि विस्तीर्णः। अङ्गुिलश्रोणिकः ज्येष्ठ प्रमाणोऽसि भणितः ॥१॥ तत् असिरत्नं नरपतेः हस्तात् गृहीत्वा यत्रैव आपातकिराता स्तत्रैब उपागच्छति उपागत्य आपातकिरातेभ्यः सार्द्धम्, संप्रलग्नश्चाप्यभवत् ॥ ततः खलु स सुषेणः सेनापतिस्तानापातकिरातान् हतमथितप्रवरवीरघातित यावद् दिशोदिशि प्रतिषेधयति ॥सू०१८॥ टीका-"तएणं से" इत्यादि 'तएणं से सेणावलस्स णेा वेढो जार भरहस्स रणो अग्गाणीय आवाडचिलाएहिं हयमहियपवरवीर जाव दिसोदिसिं पडिसेहिश्र पासइ' ततः स्वसैन्य प्रतिषेधनादनन्तरं खलु स सेनाबलस्य-सेनारूपस्य बलस्य नेता स्वामीवेष्टकः वस्तुमात्रविषयकोऽत्र भरत सैन्य में क्या हुआ- इसका कथन'तएणं से सेणाबलस्स णेया वेढो जाव भरहस्स' इत्यादि-सू० १८॥ टोकार्थ--(तएण से सेणाबलस्स णेया) जब सेना रूप बल के नेता सुषेण नामकसेनापति ने (भरहस्स रणो) भरत महाराजा के (अग्गाणोयं आवाडचिलाएहिं हयमहियपवरवीरघाइयजाव दिसोदिसं पडिसेअिं पासइ ) अमानीक को आपात किरातों के द्वारा हतमथित प्रवर वीर ભરત સૈન્યમાં શું થયું ? તે સંબંધમાં કથન : 'त एण से सेणाबलस्स णेया वेढो जाव भरहस्स' इत्यादि-सूत्र--१८ ।। टीकार्थ-(त एणं से सेणाबलस्स णेया) न्यारे सेना३५ जना नेता सुषे सेनापति (भरहस्स रणो) भरत सतना (अग्गाणीय आवाडविलाएहि हयमहियपवरवीरघाइय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy