SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृण्वक्षस्कारः सु. १८ भरतसैन्यस्थितिदर्शनम् ७४१ धरणिअलं अभिहणमाणं अभिहणमाणं दोविअ चलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्घयाए मुलाणतंतु उदगमवि णिस्साए पक्कमंतं जाइकुलरूवपच्चयपसत्थवारसावत्तगविसुद्धलक्खर्ण सुकुलप्पसूअं मेहाविभद्दयविणीयं अणुअतणुअसुकुमाल लोमनिद्धच्छवि सुजाय अमरमणपवणगरुलजइणचवलसिग्घगामि इसिमिव खंतिखमए सुसीसमिव पच्चक्खया विणीयं उदगहुतवहपासाणपंसुकद्दमससक्कर सवालुइल्लतडकडेग विसमपब्भारगिरिदरीसु लंघण पिल्लणणित्थारणासमत्थं अचंडपाडियं दंडपाति अणंसुपातिं अकालतालुंच कालहेसि जिय निदगवेसगं जिअ परिसहं जच्चजातीअं मल्लिहाणि सुगपत्त सुवण्ण कोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुचलयदलसामलं च स्यणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअ पुष्फसुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसित तिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगट्ठिदंत कालायसविपुललोहदंडकवरखइरभेदकं जाव सव्वत्थ अप्पडिहयं किं पुण देहेसु जंगमाणं पण्णासंगुलदीहो सोलससे अंगुलाई विच्छिण्णो । अद्धंगुल सोणीको जेट्टप्पमाणो असो भणिो ॥१॥ असिस्यणं णस्वइस्स हत्थाओ तं गहिऊण जेणेव आवाड़चिलाया तेणेव उवागच्छइ उवागच्छित्ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था। तएणं से सुसेणे सेणावई ते आवाडचिलाए हयमहिअ पवस्वीरघाइअ जाव दिसो दिसिं पटिसेहेइ ॥सू० १८॥ छाया- ततः खलु स सेनाबलस्य नेता वेष्टको यावत् भरतस्य राज्ञोऽग्रानीकम् आपातकिरातः हतथितप्रवरवीर यावत् दिशोदिशि प्रतिषेधितं पश्यति, दृष्ट्वा आशुरुतः रूष्टः चाण्डिक्यितः कुपितः मिसिमिसेमाण: कमलामेलम् अश्वरत्नं दूरोहति, दुरूह्य ततः खलुतम् अशीत्यलोच्छ्रितम् नवनवत्यगुलपरिणाहम् अष्टशताछुलायतम् द्वात्रिंशदङ्गुलोच्छ्रितशिरस्क चतुरङ्गुलकर्णकं विंशत्यलोच्छ्रितखुरं मुक्तोलीसंवृतवलितमध्यम् ईषदगुलोप्रणतपृष्ट संनतपृष्ठं संङ्गतपृष्ठं सुजातपृष्ठ प्रशस्तपृष्ठं विशिष्टपृष्ठम् एणा जानून्नतविस्तृतस्तब्धपृष्ठं वेत्रलताकशानिपाताळेलणप्रहारपरिवर्जिताङ्गम् तपनीय स्थासकाहिलाणम् घरकनकसुपुष्पस्थासविचित्ररत्नरज्जुपाश्व काञ्चनमणिकनकप्रवरक नानाविधघण्टिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy