SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्र कृच्छ्रेण कष्टेण प्राणान् उपगतं-प्राप्तम् कथमपि धृतप्राणमित्यर्थः दिशोदिशि दिशः सकाशादपरदिशि स्वाभिमदिक् त्याजनेन अपरस्यां दिशि इत्यर्थः प्रतिषेधयन्ति युद्धान्निवर्तयन्ति इत्यर्थः ॥सू०१७|| इतो भरतसैन्ये किं जातमित्याह "तएणं से" इत्यादि । मूलम्-तएणं से सेणाबलस्स णेआ वेढो जाव भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं हयमहियपवरवीर जाव दिसोदिसं पडिसेहियं पासइ पासित्ता असुरुत्ते रुट्टे चंडिक्किए कुविए मिसिमिसे माणे कमलामेलं आसरयणं दुरूहइ दुरूहित्ता तएणं तं असीइमंगुलमूसिणवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगुलमूसिअसिरं चउरंगुलकन्नागं वीसइ अंगुल बाहागं चउरंगुलजाणूकं सोलस अंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलोसंवत्तवलिअमज्झं ईसे अंगुलपणयपढें संणयपटुं संगयपटुं सुजायपटुं पसत्थपढें विसिट्ठपर्ट एणीजाणुण्णय वित्थयथद्धपटुं वित्तलयकसणिवाय अंकेल्लण पहारपरिवज्जिअंग तवणिज्जथासगाहिलाणं वरकणगसुफुल्लथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पट्ठण सोभमाणेण सोभमाणं कक्केयणइंदनीलमरगय गल्लमुहमंडणरइअं आविद्धमाणिक्कसुत्तगविभूसिअंकणगामय पउमसुकयतिलकं देवमइविकप्पिअं सुखरिदवाहणजोग्गा वयं सुरूपं दूइज्जमाणपंचचारुचमरामेलगं धरतं अणब्भवाहं अभेलणयर्ण कोकासिअ बहलपत्तलच्छं सयावरणनवकणगतविअतवणिजेतालुजीहासयंसिरियाभिसेअ घोणं पोक्खरपत्तमिव सलिलबिंदुजुअं अचंचलं चंचलसरीरं चाक्खचरंगपरिवायगोविव हिलीयमाणं हिलीयमाणं खुरचरणचच्चपुडेहिं तवाले कर दिये गये. तथा उनका प्रधान गरुड़ चिह्नवाला ध्वजाएँ और इनसे भिन्न सामान्य वजाएँ भी नष्ट कर दी गई। इससे वे किसी भी तरह से कथकथमपि जीवित बने रहकरबड़ी मुश्किल से अपने प्राणों को बचाकर-वहां से भाग गये और दूसरी ओर चले गये ।।१७।। તેનાથી ભિન્ન સામાન્ય દવાઓને નષ્ટ કરી દીધી. એથી તેમનામાંથી શેષ સૌનિક કથા કમિપિ પ્રાણ બચાવીને ત્યાંથી પલાયન થઈ ગયા અને બીજી તરફ જતા રહ્યા. ૧૭ના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy