SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १७ उत्तरार्द्धभरतविजेतव्यजनस्वरूपनिरूपणम् ७३९ विशेषो यैस्ते तथा, पुनश्च कीदृशास्ते किराताः 'गहि पाउहप्पहरणा' गृहीतायुधप्रहरणाः, तत्र गृहीतानि आयुधानि प्रहरणानि च यैस्ते तथा, प्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो वोध्यः, तत्र क्षेप्यानि वाणादीनि अक्षेप्यानि खजादीनि योध्यानि, अथवा गृहीतानि आयुधानि प्रहरणाय यैस्ते तथा, एवंभूता आपातकिराताः 'जेणेव भरहस्स रणो अग्गाणीयं तेणेव उवागच्छति' यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति 'वागच्छित्ता' उपागत्य 'भरहस्स रण्णो अग्गाणीएण सद्धि संपलग्गा यावि होत्था' भरतस्य राज्ञः अग्रानीकेण सन्याग्रभागेन सार्द्धम् योद्धं संप्रलग्नाश्चाप्यभूवन 'तएणं ते आवाड चिलाया भरहस्स रण्णो अग्गाणीमं हयमहियपवरवीरघाइअ विवडिअ चिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडि से हिंति' ततः तदनन्तरं खलु ते आपातकिराताः भरतस्य राज्ञः अग्रानीकं सैन्याग्रभाग कीदृशं तत् हतमथितप्रवरवीरघातितचिह्नवजपताकम् तत्र केचिद् हताः केचिद् मथिताः केचिद् घातिताश्र वीराः श्रेष्ठयोद्धारो यत्र तत्तथा एवं विपतिता नष्टाः ध्वनाः गरुडध्वजादयः पताकाश्च तदित्तरध्वजाः सन्ति चिह्न यत्र तत्तथा पश्चात्पदद्वयस्य कर्मधारयः अत्र पूर्वपदे घातितशब्दस्य प्रवरवीशब्दात् पूर्व प्रयोक्तव्यत्वे परप्रयोगः प्राकृतत्वात् तथा कृच्छ्प्राणोपगतम् सूचक विमलवर चिन्ह पट मस्तक पर धारण कर लिया. (गहिया उहप्पहरणा) और अपने अपने हाथों में उन सबने आयुध एवं प्रहरण उठा लिये । इस प्रकार से योद्धाओं के वेष से सज्नित होकर वे (जेणेव भाहस्स रणो अग्गाणोयं तेणेव उवागच्छंति) जहां पर भरत राजा का अग्रानीक (सैन्य) था-वहां पर पहुंच गये। (उवागच्छित्ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा याविहोत्था) वहां पर पहुंच कर उन्होंने भरत राजा के अग्रानीक के साथ युद्ध करना प्रारम्भ कर दिया ( तएण ते आवडचिलया भरहस्प रण्णो अग्गाणीय हयहियपवरवीरवाइय विवडियचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसं पडिसेहिति ) उस युद्ध में उन्होंने-आपातकिरातो ने-भरत नरेश को अग्रानीक को ऐसा बना दिया-कर दिया-कि जिसमें कई श्रेष्टवीर योधा मारे गये, कई श्रेष्ठ वीर योधाओंको जख्मी कर दिये गये, एवं कई श्रेष्ठ वीर योधा आघाકરીને ધનુષો હાથમાં લીધા ગ્રીવામાં ગ્રીવારક્ષક દૈવેયક પહેરી લીધું વસતિવીરતા સૂચક (4मसर थिह्न ५८ मत ५२ धा२५यु (गहियाउहप्पहरणा) तमणे पाताना यामा આયુધ અને પ્રહરણે લીધાં આ પ્રમાણે ચાંદ્ધાઓના વેષમાં સુસજજ થઈને તેઓ (વેક भरहस्स रण्णो अग्गाणोयं तेणेव उवागच्छति) ni मरत ना सैन्यायभायता त्यांच्या (उवागच्छित्ता भरहस्स रण्णो अग्गाणीएण सद्धि संपलग्गा याविहोत्था) या पाडयाने तमः भरतराना मयानी साथे युद्ध ४२वानी १३यात 30. (त पणं ते आपातचिलाया भरहस्स रणो अग्गाणीयं हयमहियपवरवीरघाइय विडिय चिघलय पडागं किच्छप्पाणोवगयं दिसोदिसं पडिसेहिति) तयुद्धमा तभणे भरतनरेशनी भयाનીકના કેટલાક શ્રેષ્ઠ વીરેને મારી નાખ્યા. કેટલાક વીર યોદ્ધાઓ ઘવાયા અને કેટલાક વીર દ્ધાઓને આઘાત યુક્ત કરી દીધા તેમજ તેમની પ્રધાન ગરુડ ચિહ્નવાળી ધજાઓ અને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy