SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे मागच्छन्ति 'तं तहाणं धत्तामो देवाणुप्पिा ! जहा णं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ त्ति कटु अण्णमण्णस्स अंतिए एयमढे पडिसुणेति' तत्तस्मात्तथा खलु इमं भरतराजानमित्यर्थः 'घत्तामो त्ति' क्षिपामो दिशोदिशि विकीर्ण सैन्यं कुर्म इत्यर्थः हे देवानुप्रियाः ! यथा खलु एषोऽस्माकं विषयस्योपरि वीर्येण आत्मशत्या नो 'हव्वं' शीघ्रमागच्छेदिति कृत्वा विचिन्त्यान्योऽन्यस्यान्तिके समोपे एतमर्थ प्रतिश्रुत्य ओमिति प्रतिपाद्य 'सण्णद्धबद्धवम्मियकवआ' समद्धवद्धवम्मितकवचाः, तत्र सन्नद्धं शरीरारोपणात् बद्धं कषाबन्धनतः वर्म लोहकत्तलादिरूपं सञ्जातमस्येति वम्मितम् एतादृशं कवचं तनुत्राणं येषां ते तथा, पुनश्च कीदृशास्ते 'उप्पीलिअसरासणपट्टिआ' उत्पीडितशरासनपट्टकाः, तत्र उत्पीडिता -गाढं गुणारोपणात् दृढीकृता शरासनपट्टिका धनुर्दण्डो यैस्ते तथा, पुनश्च कीदृशाः 'पिणद्धगेविज्जा" पिनद्धौवेयाः तत्र पिनद्धं अवेयं ग्रीवात्राणकं 'बद्ध आविद्ध विमलवरचिंधपट्टा' बद्धाविद्धविमलवरचिह्नपट्टाः, तत्र बद्धो ग्रंथ दानेन आविद्धः -परिहितो मस्तकावेष्टनेन विमलवरचितपट्टो वीरातिवीरतासूचकवस्त्र लक्ष्मी से रहित हुआ है हमारे देश के ऊपर अपनी शक्ति द्वारा आक्रमण करने के लिये मा रहा है (तं तहाणं घत्तामो देवाणुप्पिया ! जहाणं एस भम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ) तो देखो हमलोग अब इसे ऐसा कर दें कि जिससे इसकी सेना हर एक दिशा में छिप जाय अर्थात् इस की सेना इधर उधर भग जाय और यह हमारे देश के ऊपर माक्रमण न कर पावें (त्तिकट्टु अण्णमण्णस्स अंतिए एयमट्टपडिसुणे ति) ऐसा विचार करके उन्होंने कर्तव्यार्थ का निश्चय कर लिया ( पडिसुणित्ता सण्णद्ध बद्धवम्मिय कवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा वद्धियाविद्ध विमलवरचिंधपट्ठा) और कर्तव्यार्थ का निश्चय करके वे सबके सब कवच को पहिर कर सन्नद्ध हो गये अपने २ हाथों में उन्होंने ज्या (दोरी) का आरोपण करके धनुष ले लिया ग्रोवा में प्रीवा का रक्षक अवेयक पहिर लिया. तथा वीरातिवीरता का ४२वा भावी रही छे. (तं तहाणं घत्तामो देवाणुप्पिया ! जहाणं एस अम्हं बिसयस्स उवरिं वीरिपण णो हव्वमागच्छइ) देवानुप्रिया ! से अज्ञात नामवाणो माणुस ताना મૃત્યુની ચાહના કરી રહ્યો છે. એ દુરંત પ્રાન્ત લક્ષણે વાળો છે. એજન્મ હીન પુણ્યવાળી કૃષ્ણ પક્ષની ચતુર્દશીના દિવસે થયેલ છે. તેમજ એ લજજા અને લક્ષમી થી રહિત થઈ ગચે છે. એ અમારા દેશ ઉપર પોતાની શક્તિ વડે આક્રમણ કરવા આવી રહ્યા છે. (સં तहाणं घत्तामो देवाणुपिया ! जहाणं एस अम्हं विलयस्स उपरि वीरिएणं णो हव्धमागच्छ1) તો અમે આવું કરીએ કે જેથી એની સેના દિશાઓ માં અદૃશ્ય થઈ જાય એટલે કે એની सेना माम- तेभ नासी ॥ तेथी मे अभा। हेश ७५२ मा ४१ शनल (त्ति कर अण्णमण्णस्त अतिए एयम पडिसुणेति) मा प्रमाणे वियार ४१२ तेभरी ४ व्याय ना निश्चय ४१ सीधा. (पडिसुणित्ता सण्णद्धपद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिण, गेविज्जा वद्धियाविद्ध विमलवरचिंधपट्टा) भने ४ या ना निश्चय श२ तेमा સર્વે કવચ પહેરીને તૈયાર થઈ ગયા અને પોતપોતાના હાથમાં તેમણે જ્યાનું આરોપણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy