SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० बक्षस्कारः सू० १७ उत्तरार्द्धभरतविजेतव्यजनस्वरूपनिरूपणम् ७३१ दिट्ठिआ झिआयंति. तएणं से भरहे राया चक्करयणदेसियमग्गे जाव समुदरवभूअं पिव करेमाणे करेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिब्ब मेहंधरयाणिवहा तए णं ते आवाइविलाया भरहस्स रण्णो अग्गोणीअं एज्जमाणं पासंति पासित्ता आसुरत्ता रुट्ठा चंडिक्किआ कुविआ पिसिमिसेमाणा अण्णमण्णं सदावेंति सहावित्ता एवं वयासी एसणं देवाणुप्पिया ! केइअप्पत्थि अपत्थए दुरंतपंतलक्खणे हीणपुण्णचउद्दसे हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवार विरिएणं हव्व. मागच्छइ तं तहाणं घत्तामो देवाणुप्पिओ जहाणं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ तिकट्ठ अण्णमण्णस्स अंतिए एअमटुं पडिसुणेति पडिसुणित्ता सण्णद्धवद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धविज्जा बद्ध आविद्धवीमलवचिधपट्टा गहिआउहप्प हरणाजेणेव भरहस्स रण्णो अग्गाणीअं तेणेव उवागच्छति उवागच्छित्ता भरहस्स.रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था तएणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं हयमहिअपवरवीरघाइय विवडिअचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेहिति ॥सू०१७॥ छाया-तस्मिन् काले तस्मिन् समये उत्तरार्द्धभरते वर्षे बहव आपाता नाम किराताः परिवसन्ति, आढचाः दृप्ताः वित्ताः विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णाः बहुधनबहुजातरूपरसताः आयोगप्रयोगसंप्रयुक्ताः विच्छर्दितप्रचुरभक्तपामाः बहुदासीदासगोमहिषगवेलकप्रभूताः बहुजनेन अपरिभूताशूराः वीराः विक्रान्ताः बिस्तीर्णविपुलबलवाहनाः बहुषु समरसंपरायेषु लब्धलक्षाश्चाप्यभवन ततः खलु तेषाम् आपातकिरातानाम् अन्यदा कदाचित् विषये बहूनि औत्पातिकशतानि प्रादूरभूवन् तद्यथा अकाले गमितम् अकाले विद्यतः अकाले पादपाः पुष्यन्ति अभीक्ष्णम अभीक्ष्णम आकाशे देवताः नत्यन्ति ततः खलु ते आपातकिराताः विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति दष्टा अन्योऽन्य शब्दयन्ति शब्दयित्वा पवमवादिषुः एवं खलु देवानुप्रियाः अस्माकं विषये बहूमि, औत्पातिकशतानि प्रादुर्भूतानि तद्यथा अकाले गजितम् अकाले विद्युत अकाले पादपाः पुष्यन्ति अभीक्षणम् अभीषणम् आकाशे देवताः नृत्यन्ति तन्न ज्ञायते खलु देवानुप्रियाः ! अस्माकं विषयस्य को मन्ये उपद्रवो भविष्यति इति कृत्वा अपहतमनःसंकल्पाः चिन्ताशोक सागरे प्रविष्टाः करतलपर्यस्तमुखाः आर्तध्यानोपगताः भूमिगतदृष्टिकाः ध्यायन्ति ततः खलु स भरतो राजा चक्ररत्नदेशितमार्गः यावत् समुद्ररवभूतामिव कुर्वन् तमिस्रागुहातः औतराहेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy