SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वारेण निरति शशीष मेघान्धकारनिवहात् ततः खलु ते आपातकिराताः भरतस्य रामः भप्रानोकम् पजमाण पश्यन्ति दृष्ट्वा आशुरुप्ताः रुष्टाः चण्डिषियताः मिसिमिसेमाणा दीप्यमानाः अन्योन्यं शब्दयन्ति शब्दयित्वा एषमधादिषुः एष देवानुप्रियाः कधिवत् अप्रार्थितप्रायका तुरन्तप्राम्तलक्षणः हीनपुण्यचातुर्दशः ही भो परिवर्जितः योऽस्माकं विषयस्योपरि वीर्येण हव्यम् आगच्छति तत् तथा खलु क्षिपामो देवानुप्रियाः यथा खलु एषोऽस्माक विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत् इति कृत्वा अन्योऽन्यस्याऽस्तिके पैतमर्थ प्रतिशज्यन्ति प्रतिश्रुत्य सन्नबद्धर्मितकवचाः उत्पीडितशरासनपट्टिकाः पिनवप्रेषया बाषिद्धविमलवरचिन्हपट्टा गृहीतायुधप्रहरणाः यत्रैव भरतस्य राज्ञ अग्रामीकं तत्रैवोपागच्छन्ति उपागत्य भरतस्य राशोऽमानीकेन साई संप्रलग्नाप्रयाप्यभूवन् ततः खलुते आपातकिराता भरतस्य राक्षोऽप्रानीकं हतमथितप्रवरवीरघातिषिपतितचितवजपताक कच्छप्राणोपगतं दिशोदिशि प्रतिषेधयन्ति । सू० १७॥ तेणं काछेणं तेणं समएणं उतरदह भरहे वासे" इत्यादि. टीकार्थ - "तेण कालेणं" इत्यादि । तेणं कालेणं तेणं समएणं उत्तरढमरहे वासे बहवे आवाडा णाम चिलाया परिवसंति' तस्मिन् काले-तृतीयारकप्रान्ते तस्मिन् समये यत्र समये भरतः उत्तरभरतार्द्ध विजेतुं तमिस्रातो निर्याति उत्तरार्द्धभरते उत्तराईभरतनाम्नि वर्षे क्षेत्रे अपाताः --अपाता इति नाम्ना किराताः परिवसन्ति, कीशा'स्ते ? 'अढा' आन्याः धनिनः 'दित्ता' दृप्ताः -दर्पवन्तः 'वित्ता' वित्ताः वित्तमातीयेषु प्रसिद्धाः 'विच्छिण्ण विउलभवणेसयणासणजाणवाहणाइन्ना' विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णाः, तत्र विस्तीर्णविपुलानि अति विपुलानि भवनानि येषां ते तथा शयनानि शय्यादीनि, आसनानि फलकादीनि यानानि रथादीनि वाहनानि अश्चादीनि आकीर्णानि जातीगुणसम्पन्नानि येषां ते तथा ततः कर्मधारयः 'बहुधण____"तेणं कालेणं तेणं समपणं उतरड्ढभरहे वासे” इत्यादि सूत्र-१७ ॥ - (तेणं काढणं तेणं समएणं) उस काल में और उस समय में (उत्तरदभरहे वासे) उत्तरार्ध भरत क्षेत्र में (बहवे आवाडा णाम चिलाया परिवसंति) भनेक मापात नाम के किरात रहते थे (भड्ढा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणवाहणाइन्ना) ये किरात जन भनेक विस्तीर्ण भवनों वाले थे अनेक विस्तृत शयन और आसन वाले थे बड़े २ रथों के ये अधिपति थे और भनेकबड़े बड़े घाड़े जो उत्तमोत्तम जाति के थे वे इनके पासमें थे (बहुधणबहु टीकार्थ-(तेणं कालेण तेण समपण) ते ४i अने समयमा (उतरड्ढभर पासे) उत्तरासत क्षेत्रमा (बहवे आवास णाम चिलाया परिवसति) मन, मपात नामशत। २७तात. (अइढा विसा बित्ता बिच्छिण्ण विउलभषण सयणासणजाणवाहणाइन्ना) मे. शित લકો અનેક વિતી ભવનાવાળા હતા. અનેક વિસ્તત શયન અને આસનોવાળા હર મોટા રથોના એ અધિપતિ હતા. અને અનેક ઉત્તમોત્તમ જાતિના મોટા-મોટા ઘડાઓ मेमनी पासे ता. (बहुधणं बहुजायरूवरयया) लिम, परिम. मेय भने परिश्छेहन। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy