SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७३० जम्बूद्वीपप्रशप्तिसूत्रे सद्देणं' महता महता शब्देन इति बोध्यम्, क्रौञ्चारवम् क्रौञ्चस्य - पक्षिविशेषस्येव बहुव्यापित्वात् य आरवः शब्दः तं कुर्वाणा कुर्वन्तो 'सरसरस्सत्ति' अनुकरणशब्दस्तेन तादृशं शब्दमनुकुर्वन्तौ कपाटौ इत्यर्थः 'सगाई सगाई' स्वके स्वके स्वकीये स्वकीये 'ठाणाई स्थाने अवष्टम्भभूततोडकरूपे, 'पच्चोसक्कित्था' प्रत्यवाष्पाकिषाताम् प्रत्यपंससर्पतुः ॥सू०१६॥ अथोत्तरभरतार्द्धविजय विवक्षुम्तत्र विजेतव्यजनस्वरूपमाह 'तेणं कालेणं" इत्यादि। - मूलम्-तेणं कालेणं तेणं समएणं उत्तरड्डभरहे वासे बहवे आवाडाणामं चिलाया परिवसंति, अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणताहणाइन्ना बहुधणबहुजायरूपरयया आओगपओगसंपउत्ता विच्छड्डिअ पउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूआ सूरा वीरा विकंता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा याविहोत्था, तएणं तसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहुइं उप्पाइअसयाई पाउभवित्था, तं जहा. अकाले गज्जियं अकाले विज्जुआ अकाले पायवा पुप्फंति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्नंति; तएणं ते आवाडचिलाया विसयंसि बहूई उप्पाइअसयाई पाउन्मूआई पासंति पासित्ता अण्णमण्णं सदावेंती सदावित्ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हं विसयंसि बहूई उप्पाइअसयाई पाउब्भूयाई तं जहा अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फंति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंतिः तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस्स के मन्ने उबद्दवे भविस्सई तिकटु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुहा अट्ठज्झाणोवगया भूमिगयतिमिस्र गुफाके समीप जाने के बाद उस तिमिस्रगुहा के उत्तर दिशा के द्वार के किवार सर सर शब्द जोर जोरसे क्रोच पक्षी के जैसा सर सर करते हुए अपने आप अपने अपने स्थानसे सरक गये खुल गये ।।सू १६॥ નદીઓને પાર કરીને પછી ગુહાની સમીપ આવ્યા ત્યારે તે તિમિસ ગુફાના ઉત્તર દિશાના દ્વારના થાન પરથી સરકી ગયા એટલે કે ખુલી ગયા. તે ૧૬ | કમાડ જોર-જોરથી કૌચ પક્ષી જેવા સર–સ૨ વનિ કરતા કરતા પોતાની મેળે જ પોતાના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy