SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सु० १६ उन्मग्ननिमग्नजलय्यो महानद्योःस्वरूप निरूपणम् ७२७ विष्टौ सुखसंक्रमौ सेतु द्वयं कुरुष्वेत्यग्ने सम्बन्धः कीदृशौ तौ इत्याह-अनेकानि स्तम्भशतानि तेषु सन्निविष्टौ-सुसंस्थितौ अथवा अनेकानि स्तम्भशतानि सन्निविष्टानि संलग्नानि ययोः तौ तथा अत एवाचलौ महाबलाक्रान्तत्वेऽपि न स्वस्थानाच्च लतः अकम्पो दृढौ अथवा अचलो गिरिस्तद्वद् अकम्पो मकारोऽलाक्षणिकः अभेधकवचाविव अभेद्यकवचौ दृढो अभेद्यसन्नाहौ जलादिभ्यो न भेदं यातौ जलादिभिरपि अभेद्यो इत्यर्थः, ननु अनन्तरोक्तविशेषणाभ्यामुत्तरतां जनानां तदुपरि पातशङ्काया अभावेऽपि उभयपार्श्वयो जलपातशङ्का स्यादेवेत्याह-सालम्बनबाहौ इति, सालम्बने-उपरिगच्छतां जनानामवलम्बनभृतेन दृढतरभित्तिरूपेण आलम्बनेन सहितौ बाहौ-उभयपाश्र्यो ययोस्तौ तथा, तथा 'सबरयणामए' सर्वरत्नमयौ-सर्वात्मना रत्नमयौ यद्वा सर्वजातीय . रत्नयुक्तौ तथा 'मुहसंकमे' सुस्वसंक्रमौ सुखेन संक्रमः-पादविक्षेपो यत्र तौ, इदृशौ संक्रमौ सेतू कुरुष्व 'करित्ता' कृत्वा 'मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि 'मम एताम आज्ञप्तिकां क्षिप्रमेव शीघ्रमेव प्रत्यर्पयेति । अथ स वर्द्धकिरत्ननामः किं कृतवान् इत्याह 'तएण' इत्यादि 'तएणं से बद्धइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठचित्तमा दिए जाव विणएण पडिसुणेइ ' ततः खलु तत् वर्द्धकिरत्नं भरतेन राज्ञा एवम् उक्त प्रकारेण उक्त - कथितं सत् हृष्टतुष्टचित्तमानन्दितं यावत् विनयेन प्रतिशृणोति स्वीकरोति 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'खिप्पामेव उम्मग्गणिम्मग्गजलासु महाणअकंप तथा दृढकवचके जैसे अभेद्य ऐसे दो पुलों को बनाओ इनपुलों के उभयपाल में आलम्बन हो जिससे उन महानदियों में उनके ऊपर से चलनेवालों में कोई गिर न सके (सम्वरयणामए) दोनों पुल सर्वात्मना रत्नमय हो अथवा सर्वजाति के रत्नो द्वारा निर्मित हुए हो और जिन पर सुखपूर्वक गमनागमन हो सके ( करेत्ता मम एयमाणत्तिय विप्पामेव पच्चप्पिणाहि ) ऐसे दो पुल जब तुम बनाकर तैयार करलो तब हमें इसको पीछे खबर जल्दो से दो (तएणं से बद्धहरयणे भरहेणं रण्णा एवं वुत्ते समोणे हट्टतुट्ठचित्तमाणदिए जाव विणएणं पडिसुणेर) उस वर्द्धकि रत्न ने अपने खामी भरत राजा को आज्ञा को सुना तो वह बहुत ही अधिक हर्षित एवं चित्त में आनन्दित हुआ और यावत् बड़ी विनय के साथ उसने उनकी आशा स्वीकार कर ली (पडिसुणित्ता खिप्पामेव उम्म गाणिमग्गजलासु महाणईसु अणेग खंभसयसण्णिપલે તૈયાર કરો એ પુલના ઉભયપાકમાં આલંબને હોય કે જેથી તેમની ઉપર રે ५सार थनार 5 महानवम्यामां पडेनहि. (सव्वरयणामए) से मन्ने पुसा सामना નમય હોય અથવા સર્વ જાતિના રત્ન દ્વારા નિર્મિત હોય કે જેથી તેમની ઉપરથી પૂર્વક अमन-माभन 5 . (करेत्ता मम एयमाणत्तिय खिप्पामेव पच्चपिणाहि) कोरापन्न सोयारे यार थ य त्यारे तर १ मभने सूचना मापा. (तएणं से वद्धहरयणे भरहेणं रण्णा पवं वुत्ते समाणे हट्ट तुट्ठचित्तमाणदिए जाव विणएणं पडिसणे) व (સથારે) જ્યારે પોતાના સ્વામીની આજ્ઞા સાંભળી તે તે અતીવ હર્ષિત તેમજ ચિત્તમાં આનંદિત થયો. યાવત્ અતીવ વિનમ્રતાથી તેણે પિતાના સ્વામીની આજ્ઞા સ્વીકારી લીધી (पडिसुणित्ता खिप्पामे उमग्गणिमग्गजलासु महाणहसु अणेणखंभसयसणिविढे जाव सहयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy