SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ वक्षस्कारः सू०१६ उन्मन्ननिमग्नजलय्यो महानद्योः स्वरूपनिरूपणम् ७२१ भूता दिनपदृशी जाता चासीत् , च समुच्चये अपिः सम्भावनायाम् , तेन नेयं गुहा मण्डलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभृता, एवमग्रतनपदद्वयमपि तथाहि नेयं गुहा मण्डलपकाशपूर्णा अपि तु सम्भाव्यते उद्योतभूता तथा नेयं गुहा मण्डलपकाशपूर्णा अपि तु सम्भाव्यते दिवसभूता इति ॥९० १५॥ _अशान्त हे वर्तमानयोः परपारं जिगमिषूणां प्रतिबन्धकीभूतयो रुन्मग्नानिमग्नानायकनद्योः सरूपं प्ररूपयितुकामः प्राह -- "तोसे गं" इत्यादि । मूलम्-तीसे णं तिमिसगुहाए बहुमच्झ देसभाए एत्थणं उम्म. ग्गणिमग्गजलाओ णामं दुवे महाणईओ पण्णत्ताओ जाओणं तिमिस गुहाए पुरच्छिमिल्लाओ भित्तिकडगाओ पढाओ समाणीओ पच्च. त्थिमेणं सिंधु महाणइं समप्पें ति, से केण?णं भते! एवं वुच्चइ उमग्ग. णिमग्गजलाओ महणाइओ?, गोयमा ! जण्णं उमग्गजलाए महाणईए तणंवा पत्तंवा कटुं वा सक्करं वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उमग्गजला महाणई तिक्खुत्तो आहुणिअ २ एगते थलसि एडेइ, जण्ण णिमग्गजलाए महाणईए तणं वा पत्तं वा कट्ठ वा सक्करं वा जाव मनुस्से वा पक्खिप्पइ तण्णं णिमग्गजलामहाणई तिक्खुत्तो आहुणिअ आइणिअ अंतो जलंसि णिमज्जावेइ, से तेणटेणं गोयमा! एवं वुच्चइ उमग्गणिमग्गजलाओ महाणईओ, तएणं से भरहे राया चक्करयणदेसियमग्गे अणेगराय० महया उक्किट्ठ सीहणाय जाव करेमाणे करेमाणे सिंधूए महाणईए पुरच्छिमिल्लेणं कूडेणं जेणेव उम्पग्गजला महाणई तेणेव उवागच्छइ उवागच्छित्ता वद्धइरयणं सदावेइ सदावित्ता एवं वयासी खिप्पामेव भो देवाप्पिया ! उम्मगणिमग्गजलासु हुआ है इससे यह समझाया गया है कि वह गुफा मण्डल प्रकाश से पूर्ण न हुई किन्तु ऐसी संभावना होती है कि वह मंडल प्रकाश से पूर्ण सी होगई इसी तरह आलोकादि पदों के सम्बन्ध में भी जानना चाहिये ॥१५॥ અર્થમાં પ્રયુકત થયેલ છે. એનાથી આમ સમજાવવામાં આવ્યું છે કે તે ગુફ મ ડળ પ્રકાશથી પરિપૂર્ણ થા નહિ પણ એવી સંભાવના છે કે તે મંડળોના પ્રકાશથી પરિપૂર્ણ છે ય એવી થઈ ગઈ. આ રીતે આ લોકાદિ પદોના સંબંધમાં પણ જાણી લેવું જોઈએ. સૂત્ર-૧૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy