SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ७२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे महाणईसु अणेगखभसयसण्णिविढे अयलमकंपे अभेज्जकवए सालबणबाहाए सव्वस्यणामए सुहसंकमे करेहि करेत्ता मम एअमाणत्तियं खिप्पामेव पच्चपिणाहि तएणं से वद्धइश्यणे भरहणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणदिए जाव विणएणं पडिसुणेइ, पडिसुणित्ता खिप्पामेव उम्मग्गजलासु महाणईसु अणेगखंभसयसण्णिविट्टे जाव सुहसंकमे करेइ करित्ता जेणेव भरहे गया तेणेव उवागच्छइ उवागच्छित्ता जाव एयमापत्तियं पच्चप्पिणइ तएणं से भरहे राया सखंधावारबले उम्मग्गणिम्मग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं उत्तरइ, तएणं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया कोचारवं करेमाणा रससरस्सग्गाई ठाणाई पच्चोसक्कित्था ॥सू०१६॥ छाया-तस्याः खलु तिमिनागुहायाः बहुमभ्यदेशभागे अत्र खलु उन्मग्ननिमग्नजले नाम्न्यो वे महानद्यौ प्रज्ञप्ने, ये खलु तमिस्रागुहायाः पौरस्त्यात् भित्तिकटकात् प्रव्यूडे सत्यौ पाश्चात्येन सिन्धु महानदी समाप्नुतः, अथ केनार्थेन भदन्त ! एषमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ ? इति गौतम ! यत् खलु उन्मग्नजलायां महानद्यां तुणं वा पत्रं वा काष्ठं वा शर्करा वा अश्वो वा हस्ती वा रथो वा योधो बा मनुष्यो वा प्रक्षिप्यते तत् खलु उन्मग्नजला महानदी त्रिः कृत्वः आधूय आधूय एकान्ते स्थले छईयति यत् खलु निमग्नजलायां महानद्यां तृण वा पत्रं वा काष्ठं वा शर्करा वा यावत् मनुष्यो वा प्रक्षिप्यते तत् खलु निमग्नजला महानदो त्रिः कृत्वः आध्य आधूय अन्तर्जलं निमज्जयति अथ तेनार्थेन गौतम ! एवमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ, ततः खलु स भरतो राजा चक्ररत्न देशितमार्गः अनेकराज० महता उत्कृष्टसिंहनाद यावत् कुर्वन् कुर्वन् सिन्ध्वाः महानद्यः पौरस्त्ये कूटे यत्रैव उन्मग्नजला महानदी तत्रैव उपागच्छति उपागत्य वर्द्धकिरत्नं शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्न जलयो महानद्योः अनेक स्तम्भशतसन्निविष्टौ अबलाकम्पी अभेद्यकवचौ सालम्बनबाहौ सर्वरत्नमयो सुखसंक्रमो कुरुष्व, कृत्वा मम पताम् आज्ञप्तिकां क्षिप्रमेव प्रत्यर्पय, ततः खलु तत् वर्द्धकिरत्नं भरतेन राशा एवमुक्तं सत् हृष्टतुष्टचित्तानन्दितं यावद् विनयेन प्रतिनोति, प्रतिश्रुत्य क्षिप्रमेव उन्मग्ननिमग्नजलयोमहानद्योः अनेकस्तम्भशतसन्निविष्टौ यावत् सुखसंक्रमौ करोति, कृत्वा यत्रैघ भरतो राजा तत्रैवोपागच्छति, उपागत्य यावत् एतामाप्तिका प्रत्यर्पयति, ततः खलु स भरतो राजा स स्कन्धावारबलः उन्मग्ननिमग्नजले महानद्यौ ताभ्याम् अनेक स्त. म्भशतसग्निविष्टाभ्यां यावत् सुखसंक्रपाभ्याम् उत्तरति, ततः खलु तस्या स्तमिस्रागुहाया उत्तराहस्य द्वारस्य कपाटौ स्वयमेव महता क्रौश्वारवं सरस्सरत्ति कुर्वाणौ स्वके स्वके स्थाने प्रत्यवाष्वाष्किषाताम् ॥सू० १६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy