SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७२. जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनायामायां गुहायाम् एकोन पञ्चाशता मण्डलैर्यत्प्रकाशकरणमुक्तं तस्यार्थस्य सुखप्रतिपत्तये संक्षेपेण मण्डलपञ्चकस्य स्थापनां दर्शयति यथा- ?:?:? एवं षट्कोष्ठकपरिकल्पित षड्योजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्य तु द्वे एत्युभय सम्मेलने पञ्चमण्डलानि एवमनेन गोमूत्रिका मण्डलविर चनक्रमेण पञ्चाशद् योजनायामायां गुहायामैकोनपश्चाशतोऽपि मण्डल कानां स्थापना आकारः स्वयं विज्ञेयेति । अथ प्रकृतं प्रस्तुयते-'तएणं' इत्यादि । तएणं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहिं जाव जोयणुज्जोयकरहिं एगृणपण्णाए मंडलेहिं आलिहिज्जमाणेहिं आलिहिज्जमाणेहिं खिप्पामेव आलोगभूया उज्जोयभूया दिवसभूया नाया याविहोत्था' ततो मण्डलालिखनानन्तरं खलु सा तमिस्रा गुहा भरतेन राज्ञा तैः योजनान्तरितैः यायद्योजनोद्योतकरैः एकोनपञ्चाशता मण्डलैरालिल्यमानैरालिख्यमानः क्षिपमेव आलोकं सौर प्रकाशं भूता प्राप्ता, अत्र भूगतौ इति सत्रियातोः क्त प्रत्ययः एवम् उधोतं चान्द्रप्रकाशंभूता किं बहुना ? दिवसगुफा में जो ४९ मंडल करने की बात कही गई है- वह अच्छी तरह से समझ में आ जावें इसके लिये सूत्रकार ने पांच मंडलों की स्थापना संस्कृत टीका में दिखा करके समझाया है-इस तरह षट् कोष्टक परिकल्पित षट् योजनवाले क्षेत्र में एक पक्ष में तीन और अन्यत्र दो मंडल लिखे जाते है दोनों का जोड़ पांच हो जाता है। इसीतरह गोमूत्रिका के आकार वाले मंडलों की रचना के क्रम से ५० योजन प्रमाण वाली गुहा में ४९ मंडलों की स्थापना स्वयं ही समझ लेना चाहिए (तएणं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहिं जाव जोयणुनोयकरेहि एगणपण्णाए मण्डलेहिं आलिहिज्जमाणेहिं २ खिप्पामेव आलोगभूया उज्जोयभ्या दिवसभूया जायायाविहोत्था) एक २ योजन के अन्तराल से, यावत् एक २ योजन तक प्रकाश देनेवाले इन ४९ मण्डलों को इस प्रकार से लिखने के बाद वह तिमिस्रगुहा बहुत हो शोघ्र आलोकमत हो गइ उद्योतभूत हो गइ और दिवस के जैसी होगइ यहां अपिशब्द संभावना अर्थ में प्रयुक्त ઇત્યાદિ કમથી મંડળે આલેખવાથી મૂત્રિકાના આકારના અને એક પેજન જેટલી અંતરિતતાવાળા થઈ જાય છે. ૫૦ ચોજન જેટલી લંબાઈવાળી ગુફામાં જે ૪૯ મંડળે લખવાની વાત કહેવામાં આવી છે તે સારી રીતે સમજમાં આવી જાય એ હેતુથી સૂત્રકારે આ પ્રમાણે પાંચ મંડળોની સ્થાપના સંસ્કૃત ટીકામાં કરીને સમજાવવા પ્રયત્ન કર્યો છે. આ રીતે ષટુ કોષ્ટક પરિકહિત ષડૂ ચો જનવાળ ક્ષેત્રમાં એક પક્ષમાં ત્રણ અને અપત્ર બે મંડળો લખવા માં આવે છે અને સરવાળે પાંચ થઈ જાય છે. આ પ્રમાણે ગોમૂત્રિકાના આકારવાળા મંડળની રચના ક્રપથી ૫૦ એજન પ્રમાણુવાળી ગુફા માં ૪૯ મંડળોની સ્થાપના આપ મેળે જ સમજી લેવી मे. (तपणं सा तिमिसगुहा भरहेणं रण्णा तेहिं जायणतरिएहिं जाव जायणुज्जोयकोहि एगणपण्णाप मण्डलेहिं आलिहिज्जमाणेहिर खिप्पामेघ आलोगभूया उज्जायभया दिवसभया जाया यावि होत्था) - 21नना तथा यावत मे-ये याची પ્રકાશ પાથરનાર એ ૪૯ મંડળોને આ પ્રમાણે લખવાથી તે તિમિસ્ત્ર ગુફા અતીવ શીધ્ર એક ભૂત થઈ ગઈ. અને દિવાના જેવી થઈ પ્રકાશિત થઈ ગઈ અહીં ' પિ” શબ્દ સંભાવનાના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy