SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १० ३ वक्षस्कारः सू० १४ तमिस्रागुहाद्वारोद्धाटननिरूपणम् ७.१ प्रयतः इत्यन्तं ग्राह्यम् एतादृश विशेषणविशिष्टम् ‘कडच्छुकं' धूपाधानपात्रम् प्रगृह्य ग्रहीत्वा 'प्रयत:' सादरः आद्रियमाणो-धूपं ददाति दहतीत्यर्थः 'दहित्ता' दग्ध्या 'वाम जाणुं अवेइ दाहिणं जाणुं धरणियलंसि निहट्टु' इत्यपि ग्राह्यम् तथा च वामं जानुम् अञ्चति ऊर्ध्वकरोती, दक्षिण जानुं धरणीतले निहत्य स्थापयिवा पातयित्वा करयल जाव मत्थए अजलिं कटु कवाडाणं पणामं करेइ' करतल परिगृहीतं दशनख शिरसा-वते मस्तके अजलिङ्कृत्वा कपाटयोः प्रणाम करोति नमनीय वस्तुनः उपवारे क्रियमाणे आदावन्ते च प्रणामम्य शि ष्टव्यवहारौचित्यात् 'करित्ता' कृत्वा दंडरयणं परामुसइ' दण्डरत्नं परामृशति स्पृशति गृहाति 'तएण ते दडरयणं' ततः तदनु दण्डरत्नस्पर्शानन्तरं खलु तद्दण्डरत्न कीदृशं तदित्याह 'पंचलइयं' पञ्चलतिकम् पञ्चलतिका कत्तलिकारूपाः अवयवा यत्र तत्तथा पुनश्च कीदृशम् 'वइर सारमइअं 'वज्र सारमयम् वज्रस्य यत्सारं प्रधानद्रव्यं तन्मयम्-उद् घटितम् वज्रस्य यत्सारं प्रधानद्रव्यं तन्मयम्-तद् घटितम् वज्रवद् पुनश्च 'विणासणं सव्वसत्तू सेण्णणं' सर्वशत्रु सेनानां विनाशनं विनाशकम् पुनश्च कीदृशम् ‘खंधावारे परवइस्स गड्ढदरिविसमपन्भारगिरिवरपवायाणं समीकरण' स्कन्धावारे नरपतेः गत्तेंदरी विषमप्रायभारगिचित्र बनाये गये है ऐसे धूपकटाह को हाथ में लेकर बड़ी सावधानी से उसमें धूप जलाई (दहित्ता वामं जाणु अंचेई दाहिणं जाणुं धरणियलंसि निह १ करयल जाव मत्थए अंजलिं कटु कवाडाणं पणाम करेइ) धूपजला कर फिर उसने अपनी बाई जान को घुटने को जमीन से ऊपर रखा और दक्षिण जानु को जमीन पर स्थापित किया और दोनों हाथों की इस ढंग से अंजलि बनाइ कि जिसमें दो अंगुलियों के नख आपस में मिल जावे ऐसी अंजलि बनाकर उसने उस अंजलि को मस्तक पर रस्त्रकर दोनों किवाडों को प्रणाम किया क्योंकि नमनीय वस्तु के उपचार में मादि और अन्त में उसे प्रणाम किया जाता है ऐसा शिष्ट जनों का व्यवहार है । (करित्ता दंडरयणं परामुसइ) प्रणाम करके फिर उसने दण्डरत्न को उठाया (तएणं तं दंडरयणं पंचलइअं वइरसारमइअं विणासणं सव्व सत्तसेण्णाणं खधावारे णरवइस्स गड्डदारिविसमपब्भार. गिरिवरपवायाणं समीकरणं संतिकरं सुभकरं हितकरं रण्णो हियइच्छिय मणोरह पूरगं दिव्वमप्पडि. અને રનથી વિવિધ પ્રકારનાં ચિત્ર તૈયાર કરવામાં આવ્યાં છે એવા ધૂપકટાહ-ધૂપદાનીને साथमा न भूमा सावधानीथीत धू५ ४८मा ५५ संजाये। (दहित्ता वामं जाणु अचेह दाहिणं जाणु धरणियलंसि निहट्ट करयलजाव मत्थए अंजलि कट्ठ कवाडाण पणाम करेइ) ધૂપ સળગાવીને પછી તેણે પોતાના વામ ઘૂંટણને જમીન ઉપર સ્થાપિત કર્યો. અને બંને હોચાની આ પ્રમાણે શ્રદ્ધા બનાવી છે જેમાં દશ દશ આંગળીએાના નખ પરસ્પર ભેગા થઈ જય એવી આંગળીની મદ્રાબનાવીને તેણે તે અંજલીને મરતક ઉપર મૂકી અને બંને કપાટો પ્રણામ કર્યા. કેમકે નમનીય વસ્તુના ઉપચારમાં આ% તેમજ અંતમાં તેને પ્રણામ કરવામાં भाव छ, मेवा शिष्टाया२ छे. (करित्ता दंडरयण परामुसइ) प्रणाम ४शन त । रत्नन यु (त एणं तं दंडरयणं पंवलइअवहरसारमइ विणासणं सब्यसत्तुसेण्णाणं खंधावारे ग्वइस्स गडदरि विसमपन्भारगिरिवरपघायाणं समीकरणं संतिकरं सुभकरं हितकरं रणोहिय इच्छिय मणोहरपूरगं दिब्वमप्पडियं दंडरयणं गहाय सह पयाई पञ्चोलक्कई ) सेना भयो यdिst-salest ३५ ता. मे २त्न पना સાથી બનેલું હતું. સર્વ શત્રુઓ તેમજ તેમની સેનાઓને તે વિનષ્ટ કરનાર હતું રાજાના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy