SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ नम्बूद्धोपप्राप्तिसूत्रे मालित्य आकारं कृत्वा 'काऊरं' अन्तवर्णकादि भरणेन पूर्णानि कृत्वा 'करेइ उवयारं जि' करोति उपचारमिति कोऽसौ उपचार इत्याह 'किंते' ! कोऽसौ तत्राह- 'पाडलमदिलय चंपग असोग पुण्णाग चूयमंजरी णवमालिय बकुलतिलग कणवीरकुंदकोज्जय कोरंटय पत्तदमणय वरसुरहि सुगंधगंधियस्स' पाटल मल्लिका चम्पकाशोक पुन्नाग चूतमजरी नवमालिका बकुलतिलक कणवीरकुन्द कुब्जक कोरण्टकपत्रदमनक वरसुरभि मुगन्धगन्धिकस्य तत्र पाटलं-पाटलपुष्पम् (गुलाब) इति प्रसिद्धम् मल्लिका-मल्लिका विकचितपुष्पम् (वेलोति) भाषाप्रसिद्धम् चम्पका शोकपुन्नागाः पुष्पविशेषाः, चूतमउजरी आम्रमञ्जरी, बकुल: केसरो यः स्त्रीमुख सीधुसिक्तो विकसति तत्पुष्पम् , तिलको यः स्त्री कटाक्षनिरीक्षितो विकसितो भवति तत्पुष्पम् , कणवीर कुन्दे प्रसिद्ध, कुब्जकम् कुलो नाम वृक्षविशेषस्तत्पुष्पम् , पत्राणि दमनकः पुष्पविशेषः एतैः वरसुरभिः अत्यन्त सुरभिः तथा मुगन्धाः शोभनचूर्णाः तेषां गन्धो यत्र स तथा तस्य अत्र तद्धितलक्षण इक् प्रत्ययः ततः विशेषणद्वयस्य कर्मधारयो बोध्यः इदञ्च कुसुम निकरस्येत्यस्य विशेषणम् यावत् पद्ग्राह्यम् , पुनश्च ‘कयागहगहिय करयल पन्भट्ट चंदप्पभवइरवेरुलियविमलदंडं जाव धृवं दलयइ' कचग्रहग्रहीत करतल प्रभ्रष्ट चन्द्रप्रभवज्रबैयविमलदंडं यावत् धूपं दहति, अत्र कचग्रहेत्यादेः प्रभ्रष्टेत्यन्तस्य कचग्रहगृहीत करतलविप्रमुक्त प्रभ्रष्टस्य दशार्दवर्णस्य पञ्चवर्णस्य कुसुमनिकरस्य पुष्पपुञ्जस्य तत्र चित्र जानुत्सेधप्रमाणमितम् अवधिनिकरं कृत्वा एतावत्पर्यन्तं तात्पर्यम्, तत्र कचग्रहो विलासार्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तन्यायेन गृहीतः तथा तदनन्तरं करतलाद्वि प्रमुक्तः सन् प्रभ्रष्टः पतितः तस्य तथा दशार्द्धवर्णस्य पञ्चवर्णस्य कुसुमनिकरस्य पुष्पराशेः तत्र कपाटपरिकरभूमौ जान्त्सेधप्रमाणमितम् जानुं यावदुच्चत्वप्रमाणपरिमितम् अष्टाविंशत्यंगुलरूपम् अवधिनिकरम् अवधिना मर्यादया निकरं विस्तारङ्कृत्वा 'चंदप्प वडरवेरुलियविमलदंड जाव धृवं दहइ' चन्द्रप्रभाः चन्द्रकान्ताः वज्राणि-हीरकाः वैडूर्याणि वैडर्यनामक रत्नानि वज्रञ्चमणि रत्नभक्तिचित्रमित्यारभ्य कडुच्छुकं प्रगृह्य पुन्नागके फूल, आम्रकी मञ्जरी, बक्लकी केशर-तिलक के पुष्प, कनेर के पुष्प, कुब्जक के पुष्प, दमनक मरुवां-के पुष्प जो कि बहुत ही सुगंध से युक्त होते हैं उन पर चढाये इसके बाद उसने कचग्रह की तरह गृहीत पश्चात् करतल से प्रभ्रष्ट दशार्दू वर्ण वाले पुष्पनिकर का वहां पर जानुत्सेधप्रमाण परिमित ढेर कर दिया फिर जिसका दंड चन्द्रकान्त वज्र एवं वैडूर्य से निर्मित हुआ है तथा यावत्पद गृहीत जिस में काञ्चन मणि और रत्नों से नाना प्रकार के અશેના પુ પુનાગના પુષ્પ, આમ્રની મંજરી, બકુલના કેશર, તિલકના પુષ્પો, કણેર ના પુપે કુકના પુપો, દમનક મરવાના પુપ કે જેઓ અતીવ સુગંધિત હોય છે. તેમની ઉપર ચડાવ્યાં. ત્યારબાદ તેણે કચ ગ્રહની જેમ ગૃહિત પશ્ચાત કરતલથી પ્રભ્રષ્ટ દશાબ્ધ વર્ણના ૫૫ નિકરને ત્યાં જાન્સેધ પ્રમાણે પરિમિત ઢગલો કર્યો. પછી જેમની દાંડી ચન્દ્રકાન્ત, વજા તેમજ વૈડૂર્યથી નિર્મિત થયેલી છે તેમજ યાવત પદ ગૃહીત જેમાં કાંચન મણી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy