SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ६९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'सरसेणं गोसीसचंदणेण पंचंगुलितले चच्चए दलइ' सरसेन रससहितेन गोशीर्षचन्दनेन गोरोचनमिश्रितचन्दनविशेषेण चर्चितम् अनुलिप्तम् पञ्चांगुलितलं ददाति 'दलइत्ता अग्गेहिं वरेहिं गधेहिय मल्लेहिय अच्चिणेइ' अग्रैः-अपरिभुक्तैः अभिनवैरित्यर्थः वरैः श्रेष्ठैः गन्धैश्च माल्यैश्च अर्चयति स सुषेणः सेनापतिः कपाटौ पूजयति 'अच्चिणित्ता' अर्चयित्वा 'पुप्फारुहणं जाव वत्थारुहणं करेइ' पुष्पारोपणम् यावत् वस्त्रारोपणम् यावत् पदात् माल्यारोपणे वर्णारोपणं चूर्णारोपणम् आभरणारोपणं करोति 'करित्ता' कृत्वा 'आसत्तो सत्तविपुलवट्ट जाव करेइ' आसक्तोत्सतविपुलवतयावत्करोति तत्र आसक्तः आ अवाङ्मुखः अधोमुखो भूत्वा सक्तः भूमौ संलग्नः उत्सतः उ-उपरि संबद्धः यः विपुल: विशालः वर्तः गोलाकारः यावत् चाक्यचिक्ययुक्तः मुक्कादामविलम्बिविम्बः वितानः चंदनवा इति भाषाप्रसिद्धः सः सौन्दर्यादि गुणग्रामगरिष्ठो यथा स्यात् तथा करोति-संयोजयति । 'करित्ता' कृत्वा 'अच्छेहि' अच्छैः बिमलैः 'सण्हेहिं' श्लक्ष्णै अतिप्रतलै चिक्कदिये(अब्भुस्खेत्ता सरसेणं गोसीसचदणेणं पंचगुलितले च वए दलइ) दिव्य उदक धारा के छीटे देकर फिर उसने सरस गोशीर्ष चन्दन से-गोरोचनमिश्रित चन्दन से--अनुलिस पञ्चाङ्गलितल दिया अर्थात् गोशीर्ष चन्दन के वहां पर हाथे लगाये-(अग्गेहिं वरेहि गंधेहिय मल्छेहिय अच्चिणेइ) इसके बाद फिर उस सुषेण सेनापतिने उन कपाटों को अभिनव श्रेष्ट गन्धों से और मालाओं से पूजा की. (अच्चिणित्ता पुप्फारुहणं जाव वत्थारुहणं करेइ) पूजा करके फिर उसने उनके ऊपर पुष्पों का आरोहण यावत् वस्त्रों का आरोहण किया । यहां यावत्पद से "माल्यारोपणं वारोपणं चूर्णारोपणं आभरणारोपणं करोति" इस पाठ का संग्रह हुआ है (करित्ता आसत्तोसत्तविपुल वट्ट जाव करेइ) इन सब वस्तुओं का वहां पर आरोपण करके फिर उसने उनके ऊपर एक चन्दरवा ताना जो आकार में गोल था। तथा विस्तृत था । नीचे की ओर उसकामुख यावत् वह चाक्यचिक्य से युक्त था । मुक्ता दाम से वह विशिष्ट था। तथा जिस प्रकार से उसके सौन्दर्य की अभिवृद्धि हो-इस ढंग से वह सजाया गया था। (करित्ता अच्छेहि सण्हेहि हव्यधाराना तमनी. 6५२ ७iटनाच्या (अब्भुक्खेत्ता सरसेण गोसीसचंदणेणं पंचंगुलितले चच्चए दलइ) 8 पान ७in 02 पछी तो स२स शीष यह था मोशेयर મિશ્રિત ચન્દનથી અનુલિપ્ત પંચાંગુલિતલ એટલે કે એ શીષ ચંદનના ત્યાં હાથના થાપાએ साव्या. (अग्गेहि वरेहि गंधेहिय मल्लेहिय अच्चिणेइ) त्या२ माह ते सुषेण सेनापति पाटानी लिन श्रे०१ धाथी भने भाजपाथी पूल ४N 'अच्चिणिता पुष्फारुहणं जाव वत्थारुहणकरेह ) पू. ४शन त तमनी ५२ पनुमा यावत् १२त्रानुसार १ माडी याय.प.५६ यी (माल्यारोपणं वापिणं चुरोपणं आभरणारोपणं करोति) 20 48 ना सह थथे। छे. (करित्ता आसत्तौ सत्त विपुल वट्ट जाव करेइ) ये स १२तुमानु' તેમની ઉપર અરોપણ કરીને પછી તેણે તેમની ઉપર એક વિસ્તૃત, તેમજ ગોળ ચંદરવો બાંધે તે ચંદરવાની નીચેનો ભાગ ચાકચિક્યથી (ચ કકદાર) યુકત હતો. તેમજ જે રીતે તે ચરવાના સૌન્દર્ય માં અભિવૃદ્ધિ થાય તે રીતે તેને સુસજિજત કરવામાં આવ્યો હતે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy