SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका तृ० वक्षस्कारः सू० १३ सुषेणसेनापतेविजयवर्णनम् ६८१ सिनश्च अलसण्डनामक देशवासिनः पिक्खुरे' पिक्खुरान् ‘कालमुहे' कालमुखान् ‘जोण एय' जोनकांश्च म्लेच्छविशेषान् 'ओअवेऊणत्ति पदेन योगःअथ एतैः साधितैरशेषमपि निष्कुटं भरतखण्डसाधितं नवेत्याह-'उत्तरवेअद्ध संसियाओ य' उत्तरवैताव्यसंश्रिताश्च तत्र उत्तरः उत्तरदिग्वर्ती वैतादयः इदं हि दक्षिणसिन्धुनिष्कुटान्तेन अस्मात् वैताढयः उत्त रस्यां दिशि वर्तते इति, त संश्रिताश्च तदुपत्यकायां स्थिताश्च उत्तरवैताढयनिवा सिनः कीदृशाः 'मेच्छजाइ बहुप्पगारा' म्लेच्छ-जातीबहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः 'दाहिण अवरेण' दक्षिणापरेण-नैऋतकोणेन 'जाव सिंधुसागरं तोत्ति' यावत् सिन्धु सागरान्त इति सिन्धुनदीसङ्गतःसागरःमध्यमपदलोपी समासः स एव अन्तःपर्यवसानं ताव दवधि इति भावः 'सबपवरकच्छं च' सर्व प्रवरं-सर्वश्रेष्ठं कच्छं च कच्छदेशम् 'ओमवे ऊण 'साधयित्वा स्वाधीनं कृत्वा विजीत्य 'पडिणिअत्तो' प्रतिनिवृत्तः पश्चात् 'बहुसमरम णिज्जेय भूमिभागे तस्स कच्छस्स सुहणिसण्णे' पश्चात बहुसमरमणीये च भूमिभागे 'तस्स कच्छस्स सुहणिसण्णे' पश्चात् बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः निर्बाधस्थाने स्थितः इत्यर्थः स सुषेणः सेनापतिरिति । ततः किं जात मित्याह-'ताहे' इत्यादि 'ताहे' तस्मिन् काले ते इति तदस्योत्तरवाक्ये 'सव्वे घेतण' इत्यत्र व्यवहरितः सम्बन्धो बोध्यः 'जणवयाण' जनपदानां देशानाम् 'णगराण पट्टणाण य' नगराणां पत्तनानां च 'जे य तहिं सामिया'ये च तत्र तस्मिन् निष्कुटे कोणवत्ति(अलसंडविसय वासी) और अलसण्ड देश निवासियों को तथा (पिक्खुरे)पिक्खुराको (कालमुहे) कालमुखों का (जोणए अ) नोनकों को-म्लेञ्छविशेषों को, तया (उत्तरवेअद्धसंसिआओ य मेच्छजाइ बहुप्पगारा दाहिण अवरेण जाव सींधुसागर तोत्ति सवपवरकच्छं च ओअऊण) उत्तर वैताठ्य में संश्रित-उसकी तलहरी हरी में वसी हुइ-अनेक प्रकार को म्लेच्छ जाति को नैऋत कोण से लेकर सिन्धुनदी जहां सागर में मिली है वहां तक के समस्त प्रदेश को और सर्वश्रेष्ठ कच्छ देश को अपने वश में करके (पडिणिअत्तो) पीछे लौट आया (बहुसमरमणिज्जे अ भूमिभागे तस्स कच्छस्स सुहणि सण्णे) और लौटकर वह सुषेण सेनापति कच्छदेश के बहुसमरमणीय भूमिभाग में आकर के सुखपूर्वक ठहर गया । (ताहे तेइंजणवयाण णगराण पट्टणाण य जे अ (रोमकेअ) राम देशना निवासीमान (अलसंडविसय वासी अ) भने म हेश निवासी भान तथा (पिक्खुरे)पि४भुशन, (कालमुहे) मु.ने (जोणए अन्न ने-७ विशेषआने तथा (उत्तरवेअद्धसंखिआओ य म्लेच्छ नाई बहुप्पगारा दाहिण अवरेण जाव सिंधु सागरं तोत्ति सव्वपवरकच्छं च ओअवेऊण) उत्त२ वैताव्यमा सश्रित-तनी तटीभाभी નિવાસ કરતા અનેક પ્રકારની મ્લેચ્છ જતિઓને તેમજ નૈઋત્ય કાણથી માંડીને સિંધ નદી જ્યાં સાગરમાં મળે છે ત્યાં સુધીના સર્વ પ્રદેશને અને સર્વશ્રેષ્ઠ કચ્છ દેશને પિતાના पसमा ४शन (पडिणिअत्तो) पाछ। माना गया. ( बहुसमरमणिज्जे अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे) अने, मवीन ते सुषेण सेनापति ४२७ देशना अतीव सम श्भीय भूमि भागमा आव २ सुमपू४ २।४१४ गया. ( ताहे ते जणवयाण णगराण पडणाण य जे तहिं समिमा पभूआ आगरपती अ मंडलपती अ पट्टणपती असन्चे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy