SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ जम्बूद्वीपप्रशप्तिसूत्रे भरतक्षेत्रखण्डरूपे स्वामिकाः चक्रवर्तिमुषेण सेनान्योरपेक्षया अल्पर्दिकत्वेनाज्ञातस्वामिनः इत्यज्ञातार्थे क प्रत्ययः 'पभूया आगरपत्तीय' प्रभूताः आकरपत्तयश्च तत्र ये च प्रभूताः बहवः आकराः सुवर्णाधुत्पत्तिभुवस्तेषां पतयः ‘मंडलपतीय' मण्डलपतयश्च देशकार्यनियुक्ताः मण्डलपतयः 'पट्टणपतीय' पत्तनपतयश्च 'सव्वे घेत्तूण' ते सर्वे गृहीत्वा आदाय 'पाहुड़ाई आभरणाणि भूसणाणि रयणाणि य वत्थाणिय महरिहाणि अण्णं च जं वरिटं रायारिहं जं च इच्छिअव्वं एयं सेणावइस्स उवणेति मत्थयकयंजलिपुडा' प्राभृतानि उपायनानि आभरणानि-अपरिधेयानि भूषणानि उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च महार्याणि च बहुमूल्यकानि अन्यच्च यद्वरिष्ठं प्रधानं वस्तुहस्तिरथादिक राजाई राजोपनयनयोग्यं यच्च एष्टव्यम् अभिलाषयोग्यम् एतत्सर्व पूर्वोक्तं सेनापतेःसेनापति सुषेणमुपनयन्ति उपढौकयन्ति मस्तककृताञ्जलिपुटाः सन्तः 'पुणरवि काऊण अंजलिं मत्थयंमि पणया' ते तत्रत्य स्वामिनः दत्तप्राभृतोत्तरकाले परावर्तनसमये पुनरपि भूयोऽपि मस्तके अञ्जलिं कृत्वा प्रणताः नम्रत्वमुपागताः 'तुब्भे अम्हेऽस्थ ताहिं समिपा पभूमा आगर पतो अ मंडलपती अ पट्टणपती अ सवेधेतूणं पाहुडाई, आभरणाणि, भूसणाणि, रयणाणि, वत्थाणि अ, महारिहाणि अण्णं च जं वरिष्टुं रायारिहं जं च इच्छिमव्वं अ सेणावइस्स उवणेती मत्थयकयंजलिपुडा) तब जो जनपदों के, नगरों के, पट्टनों के वहां चक्रवर्ति एवं सुषेण की अपेक्षा अल्प ऋद्धि वाले होने से अज्ञात स्वामी थे (अल्पार्थ में यहां क प्रत्यय हुआ है) स्वर्णादिकों की उत्पत्ति के स्थानों के जो स्वामो थे। मण्डलपति थे, एवं पत्तनपति थे वे बहुमूल्य प्राभृतों-भेटों-को ले लेकर बहुमूल्य आभरणों को लेकर बहुमूल्यभूषणो-ऊपाङ्ग परिधियों को ले लेकर बहुमूल्य रत्नादिकों को ले लेकर बहुमूल्य वस्त्रों को लेकर तथा अन्य और भी वरिष्ठ हस्ति रथ आदिक राजा को भेंट में देने योग्य वस्तुओं को एवं चाहना के योग्य चीजों को ले लेकर सेनापति सुषेण के पास आये। और दोनों हाथ को जोड़ कर लाई हुइ अपनी वस्तुओं को उसे भेंट के रूप में प्रदान को । (पुणरवि काऊण अंजलिं मत्थयंमि पणया तुब्भे अम्हेऽत्थ समिमा) तदा लौटते समय उन्होंने पुनः अंजलि करके घेत्तूण, पाहुडाई आभरणाणि भूसणाणि , रयणाणि , वत्थाणि अ , महारिहाणि, अण्णं च जं वरिष्टुं रायारिहं जं च इच्छिअव्वं अ सेणावहस्स् उवणे ति मत्थयकयंजलिपुडा) ત્યારે જે જનપદના, નગરોના, પટ્ટનેના ત્યાં ચક્રવતી અને સુષેણની અપેક્ષા અ૯૫ઍદ્ધિपामा हवाथी अज्ञात भी ता. ( अडी सपा मां ' ' प्रत्यय यये। छ. ) सुप - Cોની ઉત્પત્તિ ના સ્થાનના જે સ્વામી હતા. મંડળપતિઓ હતા તેમજ પત્તનપતિઓ હતા તેઓ સર્વ બહુમૂલ્યવાન પ્રાભૃત – ભેટેને લઈને બહુમૂલ્યવાન આભરણેને લઈને બહુમૂલ્યવાન ભૂષણે – ઉપાંગ પરિધિઓને લઈને, બહુમૂલ્યવાન રત્નાદિકેને લઈને, બહુમૂલ્યવાન વસ્ત્રોને લઈને તેમજ અન્ય કેટલાંક વરિષ્ઠ હસ્તિ, રથ વગેરે રાજાને ભેટમાં આપવા ગ્ય વસ્તુઓને તેમજ ગમી જાય અને મેળવવાની ઇચ્છા થાય એવી ગ્ય વસ્તુઓને લઈને સેનાપતિ સુષેણુની પાસે આવ્યા અને બંને હાથ જોડીને સાથે લાવેલી વસ્તુઓ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy