SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ६८० जम्बूद्वीपप्रप्तिसूत्रे हितः सुषेन नामा सेनापतिः 'समुत्तिण्णे' नदी समुत्तीर्णः ततो महाणई मुत्तरितुं सिंधु अप्पडिहय सासणेय सेणावई, ततो महानदी सिन्धुमुत्तोये अप्रतिहतशासन:-अखण्डिताज्ञः से नापतिः 'कहिं चि गामागरणगरपव्ययाणि' क्वचिद्द ग्रामाकरनगरपर्वतान् 'खेडकब्बड-मडं. बाणि' अत्रापि क्वचिच्छब्दस्य सम्बन्धस्तेन क्वचित् खेटकर्बटमडम्बानि, तत्र खेटाः धूलिका प्राकारवेष्टितनगरम् कर्बटः कुत्सितनगरम् मडम्बः ग्रामविशेषः साईक्रोशद्वयान्तीमान्तर रहितः यस्य चतुर्दिक्षु-पट्टणानि' सर्ववस्तुप्रातस्थानानि तथा सिंहलए सिंहलकान् सिंहलदे. शोद्भवान् 'बब्बरए' बर्बरदेशोत्पन्नान् 'सव्वं च' सर्वं च 'अंगलोयं बलायालोयं च' अङ्गलोक बलाकालोकं च 'परमरम्म' परमरम्यम् एतद्वयम् म्लेच्छ जातीय निवासस्थानम्'जवणदीवं च' यवनद्वीपं च द्वीपविशेषम् चकागः समुच्चयार्थाः कोदृशं द्वीपम् ‘पवरमणिरयण कणगकोसागारसमिद्धं' प्रवरमणि रत्नकनककोशागारसमृद्धम् तत्र प्रवराणां श्रेष्ठानां मणि रत्नकन कानां कोशागाराणि भाण्डाराणि तैः समृद्धम् 'आरबके' आरबकान् आरबदेशोद्भवान् 'रोमकेय' रोमकांश्च रोमकदेशोत्पन्नान् 'अलसंडविसयवासीय' अलसण्डविषयवाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे) उस पर सवार होकर भरत महाराजा की आज्ञा का पालक वह सिन्धु महानदी को कि जिसमें निर्मल जल की वड़ो तरंगे उठ रही हैं अपने बल एवं वाहन के साथ उस नौका भूत चर्म रत्न से पार कर गया । (तओ महाणइ मुत्तरित्तु सिन्धु अप्पडिहयसासणे अ सेणावइ कहिं चि गामागरणगर पव्वयाणि खेट कब्बडमडंबाणिं पट. टणाणि सिंहलए बव्वरए अ सब्वं च अंगलोअं बलायालोअंच परमरम्मं जवणदी पवरमणिरयणकणगकोसागार समिद्धं ) सिन्धु महानदी को पार करके जिस की आज्ञा अखंडित है ऐसा वह सेनापति कहों पर ग्राम, नगर पर्वतों को कहो पर खेट कर्बट, मडंयो को कहीं कहिं पर पटनों को तथा सिहलकों को -सिंहल देश में उत्पन्न हुए मनुष्यों को बर्बरकों को बर्बर देश में उत्पन्न हुए मनुष्यों को म्लेच्छ जातियजन के आश्रयभूत तथा प्रवर मणिरत्न एवं कनक के भाण्डारों अतएव परम रम्य ऐसे अंग लोक को, बलावलोक को तथा जवनद्वीपको (मारबक)आरबकों को अरबदेश के निवासियों को, (रोमकेअ) रोमक देश के निवासियों को નિજ તે નૌકા ઉપર સવાર થઈને ભરતની આજ્ઞાનો પાલક તે જેમાં નિર્મળ જવાના વિશાળ તરંગે ઉઠી રહ્યા છે એવી સિંધૂ મહાનદીને પિતાના બળ (સૈન્ય) અને વાહન સાથે पार शगया. (तओ महाणईमुत्तरितु सिन्धु अप्पडिहयसासणे अ सेणावई कहिं चि गामागरणगरपव्वयाणि खेटकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए अ सव्वं च अंग लोअंबलायालोअं च परमम्मंजवणदो पवरमणिरयणकणग कोसागारसमिद्ध) स-५ भारीનદી પાર કરીને જેની આજ્ઞા અખંડિત છે, એ તે સેનાપતિ કયાંક ગ્રામ, નગર પવતાને કયાંક બેટ–કબૂટ, મને કયાંક પટ્ટોને તેમજ સિંહલકેને--સિંહલ દેશમાં ઉત્પન્ન થયેલા મનને, બબરને–બબ૨ દેશમાં ઉત્પન્ન થયેલા મનુષ્યોને, છ જાતીય કેના અ શ્રયબત તેમજ પ્રવરમણિરત્ન તથા કનકના ભંડાર અએવ ૫૨મરમ્ય એવા અંગે લોકોને બલાવ લેકને તેમજ યવનદ્વીપને (આરબક) આરબકોને-અરબદેશમાં નિવાસ કરનારા લોકેને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy