SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ - ~ ६५६ जम्बूद्धीपप्रप्तिसूत्रे दृष्ट्वा हृष्टतुष्ट चित्त यावत् तिमिसगुहाया अदुरसामन्ते द्वादशयोजनायाम नवयोजनविस्तीर्ण यावत् कृतमालस्थ देवस्य अष्टमभक्तं प्रगृह्णाति, प्रगृह्य पौषधशालायां पौषधिको ब्रह्मचारी यावत् कृतमालकं देवं मनसि कुर्वन् तिष्ठति, ततः खलु तस्य भरतस्य राक्षः अष्टममक्ते परिणमति कृतमालस्य देवस्य आसनं चलति तथैव यावत् वैताढयगिरिकुमारस्य नवरं प्रीतिदानं स्त्रीरत्नस्य तिलकचतुर्दशं भाण्डालंकारं कटकानि च यावत् आभरणानि च गृकाति, गृहीत्वा तया उत्कृष्टया यावत् सत्कारयति, सन्मानयति, सत्कार्य सम्मान्य प्रतिविसर्जयति यावत् भोजनमण्डपे, तथैव महामहिमां कृतमालस्य प्रत्यर्पयन्ति ॥सू० १२॥ टीका-'तएणं से इत्यादि 'तए णं से दिवे चक्करयणे सिंधूए देवीए अट्टाहियाए महामहिमाए णिवत्ताए समाणीए आउद्दघरसालाओ तहेव जाव उत्तरपुरस्थिम दिसि वेयद्धपव्वयाभिमुहे पयाए यावि होत्था" ततः खलु तदिव्यं चक्ररत्नं सिन्ध्वाः सिन्धुनाम्न्याः देव्याः विजयोपलक्षिकायाम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातस्तथैव पूर्ववदेव निष्कामति-प्रतिनिष्क्रम्य यावत् अनेक वाद्यविशेषाणां ध्वनि प्रतिध्वन्यात्मकशब्दैः गगनतलं पूरयदिव उत्तरपौरस्त्याम्-उत्तरपूर्वा दिशम् ईशानकोणवैताढयपर्वताभिमुखं प्रयातं चाप्यभवत् प्रस्थितं जातम् सिन्धुदेवी भवनतो वैतान्यमुरसाधनार्य वैताढयसुरावासभूतं वैताढयक्टं गच्छतश्चक्ररत्नस्य ईशानदिश्येव मुष्ठु पन्था 'तएणं से भरहे राया जाव जेणेव वेयद्धपब्बए जेणेव वेयदस्स तएणं से दिवे चक्करयणे सिंधए देवीए" इत्यादि । सूत्र-१२ टीकार्थ-तएणं से दिव्वे चक्करयणे) इसके बाद वह दिव्य चक्ररत्न (सिंधूए देवीए अट्टाहियाए महामहिमाए णिवत्ताए समाणीए उहघरसालाओ तहेव जाव उत्तरपुरस्थिमं दिसिंवेयद्धपन्वयाभिमुहे पयाए यावि होत्था) सिन्धुदेवी के विजयोपलक्ष्य में कृत महामहोत्सव समाप्त हो जाने पर आयुध गृहशाला से पूर्व की तरह ही बाहर निकला और निकलकर यावत् अनेक वाचविशेषों के ध्वनि प्रतिध्वनिरूप शब्दों द्वारा गगनतलको भरतारसा उत्तर पूर्व दिशा में ईशान कोण में स्थित वैताढय पर्वत को ओर चला सिन्धु देवो के भवन से वैताढयसुरसाधन के लिये वैतादय पुरावासभूत वैतादयकूट की ओर जाते हुए चक्ररत्नको ईशानदिशामें ही सरल "तएण से दिवे बकरयणे सिंधूप" इत्यादि सूत्र ॥१२॥ टी - (तपणं दिब्वे चक्करयणे) त्यार माह त य यत्न (सिधूए देवीए अट्ठाहियाए महामहिमाप णिवत्ताप समाणीए आउघरसालाओ तहेव जाव उत्तरपुरस्थिमं दिसि वेयद्धपब्वयाभिमुहे पयाप यावि होत्था) सिन्धुवान (ar21५३क्ष्यमा मडामोत्सव माया. જિત કરવામાં આવ્યો તે જ્યારે સમ્પન્ન થઈ ગયા ત્યારે તે પહેલાંની જેમ જ આયુધગ્રહશાળામાંથી બહાર નીકળ્યો અને નીકળીને યાવત અનેક વાઘ વિશેના વિનિ પ્રતિનિ રૂપ શબ્દો દ્વારા ગગનતલને સમ્પરત કરતું ઉત્તર પૂર્ણ દિશામ-શાન કેશુમાં સ્થિત વૈતાઢ્ય પર્વતની તરફ ચાલ્યું. સિન્દુ દેવીના ભાનથી વૈતાઢ્યપુર સાધન માટે વૈતા ત્યસુરાવાસભૂત વૈતાઢ્યક્ટ તરફ પ્રયાણ કરતાં ચકરીને ઈશાનદિશામાં જ સરલતા થઈ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy