SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १२ वैताढ्य गिरिकुमार देवसाधनम् ६५७ 9 पत्रयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ' ततः खलु स भरतो राजा यावत् यत्रैव वैतादयः पर्वतः यत्रैव च वैताढयस्य पर्वतस्य दाक्षिणात्यो दक्षिणार्द्धभरतपार्श्ववर्ती नितम्बः मूलभागस्तत्रैव उवागच्छति, अत्र यावत्पदात् वैताढ्य पर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति, दृष्ट्वा हृष्टतुष्ट चित्तानन्दितः परमसौमनस्थित भरतो राजा इति संग्राह्यम् 'उवागच्छत्ता' उपागत्य 'वेयद्धस्स पव्वयस्स दाहिणिल्ले तिंबे दुवालसजोयणयामं णवजोयणवित्थिन्नं वरणगर सरिच्छं विजयखंधावारनिवेस करेह' वैताढ्यस्य पर्वतस्य दाक्षिणात्ये दक्षिणार्द्ध भरतपार्श्ववर्त्तिनि नितम्बे मूलभागे द्वादशयोजनायामं द्वादश योजनदैर्ध्य नवयोजनविस्तीर्णं षट्त्रिंशत्तमक्रोशविस्तीर्णम्, वरनगरसदृशं श्रेष्ठनगर तुल्यम् विजयस्कन्धावारनिवेशं सेनानिवेशम् करोति 'करिता ' कृत्वा 'जाव वेयद्धगिरिकुमारस्स देवस्स अट्टमभत्तं परिण्ह' अत्र यावत्पदात् वर्द्धकिरत्नशब्दापन पौषधशाला विधापनादि सर्वं नेतव्यम्, तेन पौषधशालायां वैतान्यगिरिकुमारस्य देवस्य साधनायेति रास्ता पड़ा इसी लिये वह इस मार्ग से गया ( तरणं से भरहे राया जाव जेणेव वेयद्ध पव्वए जेणेव वेयद्धस्स पवयस्स दाहिणिल्ले णितंवे तेणेव उवागच्छइ) इसके बाद वह भरत ant यावत् जहां पर वैताढ्य पर्वतथा, और जहां पर वैताढ्य पर्वतका दाक्षिणात्य दक्षिणार्द्ध भरतका पार्श्ववर्ती नितम्ब था - मूल भागथा वहां पर आया - यहां यावत्पद से यह पाठ गृहीतहुआ है - " वैताढ्य पर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति दृष्ट्वा हृष्ट तुष्ट चित्तानंदितः परमसौमनस्थितः भरतो राजा" । ( उवागच्छित्ता वेयद्धस्स पत्त्रयस्स दाहिणिल्के णितंबे -दुवालस जोयणायामं णवजयणवित्थिन्नं वर गगर सरिच्छं विजयखंधावारनिवेस करेइ ) वहां आकर के उसने वैताढ्य पर्वत के दाक्षिणात्य नितम्ब पर दक्षिणार्द्ध भरत पार्श्ववर्ती मूल भाग पर - १२ योजन की लंबाई वाले और ७ योजन की चौड़ाई वाले श्रेष्ठ नगर तुल्य विशाल सैन्य का पडाव डाला (करिता जाव वेयद्धगिरी कुमारस्स देवस्स अट्टममन्तं पण्डिइ) पडाव डाल कर यावत् उसने वैताढ्य गिरि कुमार देव को साधन करने के लिए अष्टम भक्त का व्रत मेथी ते या भागथी गयु (त पणं से भरहे राया जाव जेणेव वेयद्धपव्वप जेणेव वेद्धस्स व्वयस्स दाहिणिल्ले णितूंबे तेणेव उवागच्छ) त्यारमा ते लस्तयी यावत् જ્યાં વૈત જ્ય પર્વત હતા અને જ્યાં વૈતાઢ્ય પર્વતના દાક્ષિણાત્ય દક્ષિણા ભરતનાપાન વતી નિતમ્બ-મૂળભાગ હતા ત્યાં આવ્યા. અહીંયાં યાવત્ પદથી આ પાઠ ગૃહીત થયે ४- "वैताढ्य पर्वताभिमुखं प्रयातं चक्ररत्नं पश्यति दृष्ट्वा, हृष्ट तुष्ट चित्तानन्दितः परमसौमनस्थितः भरतो राजा" । (उवागच्छित्ता वेथद्धस्स पञ्चयस्स दाहिणिस्ले णितंघे दुबालसजोयणायाम णवजोयणवित्थिन्नं वरणगरसरिच्छं विजयखंधावारनिवेस करेइ) त्यां भावाने તેણે વૈતાઢ્ય પર્વતના દાક્ષિણાત્ય નિતંબ પર દક્ષિણૢાદ્ધ ભરત પાવતી મૂળ ભાગ ઉપર ૧૨ ચેાજન જેટલી લખાઈવાળા અને નવ ચેાજન પહેાળાઈ વાળા શ્રેષ્ઠ નગર તુલ્ય વિશાળ सैन्यने। पडाव नाथ (करिता जाव वेयद्धगिरिकुमारस्त देवस्स अट्टमभन्त पगिण्हर) पढाव નાખીને યાવત્ તેણે વૈતાઢ્યગિરિ કુમાર દેવની સાધના માટે અષ્ટમભક્ત વ્રત ધારણ કર્યું. ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy