SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६५५ प्रकाशिका टीका ४० वक्षस्कारः सू० १२ वैताढयगिरिकुमारदेवसाधनम् परिणममाणसि वेयद्धगिरिकुमारस्स देवस्स आसणं चलइ एवं सिंधुगमो णेयब्बो, पीईदाणं आभिसेक्कं रयणालङ्कारं कडगाणि य तुडि. याणि य वत्थाणि य आभरणाणि य गेण्हइ, गिण्हित्ता, ताए उक्किहाए जाव अट्ठाहियं जाव पच्चप्पिणंति । तएणं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए जाव पच्चत्थिमं दिसिं तिमिसगुहाभिमुहे पयाए यावि होत्था, तएणं से भरहे राया तं दिव्वं चक्करयणं जाव पच्चत्थिमं दिसिं तिमिसगुहाभिमुहं पयातं पासइ, पासित्ता हट्टतुट्ठ चित्त जाव तिमिसगुहाए अदूरसामंते दुवालस जोयणायाम णवजोयणवित्थिन्नं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्डइ पगिण्हित्ता पोसहसालाए पोसहीए बंभयारी जाव कयमालगं देवं मणसि करेमाणे करेमाणे चिट्ठइतएणं तस्स भरहस्स रण्मो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसगं चलइ तहेव जाव वेयद्धगिरिकुमारस्स णवरं पोईदाणं इत्थीरयणस्स तिलगचोदसं भंडालंकारं कडगाणि य जाव आभरणाणि य गेण्हइ गिण्हित्ता उक्किट्ठाए जाव सक्कारेइ सम्भाणेइ सक्कारिता सम्माणित्ता पडिविसज्जेइ जाव भोयणमंडवे तहेव महामहिमा कयमालस्स पच्चप्पिणंति ॥१२॥ छाया-ततः खलु तदिव्यं चक्ररत्न सिन्ध्वा देव्याः अष्टाहिकायां महामहिमायाँ निचायाम्, सत्याम्, आयुधगृहशालातः तथैव यावत् उत्तरपौरस्त्यां दिशं वैताव्यपर्वताभिमुखं प्रयातं चाप्यभवत् , ततः खलु स भरतो राजा यावत् यत्रैव वैताब्यपर्वतः यात्रैव वैताव्यस्य पर्वतस्य दाक्षिणात्ये नितम्बे तत्रैवोपागच्छति, उपागत्यवैताव्यस्य पर्वतस्य दाक्षिणात्ये नितम्बे द्वाददशयोजनायाम नवयोजनविस्तीर्ण धरणगरसदृश विजयस्कन्धावारनिवेशं करोति, कृत्वा यावत वैतादयगिरिकुमारस्य देवस्य अष्टमभक्त प्रगृ. हाति प्रगृह्य पौषधशालायां यावत् अष्टमभक्तिकः वैताढथगिरिकुमारं देवं मनसि कुर्वन् तिष्ठति, ततः खलु तस्य भरतस्य राज्ञः अष्टमभक्त परिणमति वैतादयगिरिकुमारस्य देवस्व आसनं चलति, एवं सिन्धुदेव्याः गमो नेतव्यः , प्रीतिदानम् आभिषेक्यम् रत्नालङ्कार कटमानि च त्रुटिकानि च वस्त्राणि आभरणनि च गृणाति गृहीत्वा तया उत्कृष्टया यावत् अष्टाहिकां यावत् प्रत्यर्पयन्ति । ततः खलु हिव्यं चक्ररत्नम् अष्टाहिकार्या महामहिमायाँ निवृत्तायां सत्यां यावत् पाश्चात्यां दिशं तिमिस्रगुहाभिमुखं प्रयातं चाप्यभवत् , ततः खलु स भरतो राजा तदिव्यं चक्ररत्नं यावत् पाश्चात्यां दिशं तिमिस्रगुहाभिमुखं प्रयातं पश्यति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy