SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ जबूद्वीपप्रज्ञप्तिसूत्रे णिक्खमइ' ततः खलु तदिव्यं चक्ररत्नं प्रभासतीर्थकुमारस्य देवस्य अष्टाहिकायां अष्टदिवसावसानं यस्या सा ताम् महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातःप्रतिनिष्क्रामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जाव पूरेते चेव अंबरतलं यावत् दिव्यत्रुटित नामकवाधविशेषशब्दसन्निनादेन अम्बरतलं गगनतलं पूरयदिव 'सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरस्थिमं दिसिं सिंधुदेवीभवणाभिमुहे पयाते यावि होत्था' सिन्ध्वाः महानद्याः दाक्षिणात्येन दक्षिणेन कूलेन पौरस्त्यां पूर्वी दिशम् सिन्धुदेवी भवनाभिमुखं प्रयातं चाप्यभवत्, अयं विशेषः पूर्वो दिशमित्यत्र पश्चिमदिरवर्तिनः प्रभासतीर्थत आगच्छन् वैतादयगिरिकुमारदेव सिसाधयिषया तद्वासकूटाभिमुखं जिग्मीषु: प्रथमतः अनुपूर्वमेव याति स तच्च दिग्विभागज्ञानं नकराइति भाषा प्रसिद्धं जम्बूद्वीपप्रकाशकपत्रे द्रष्टव्यम् ततः सुतरां ज्ञानं भविष्यति सिन्धुदेवी गृहाभिमुखं च चक्ररत्नं प्रयातम् ननु सिन्धुदेवो भवनम् अत्रैव सूत्रे उत्तरभरतामध्यखण्डे सिन्धुकुण्डे सिन्धुद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भव इति चेन्न महर्दिकदेवीनां मूळस्थाधगृह शाला से बाहर निकला (पडिणिक्वमित्ता जाव पूरेते चेव अंबरतलं सिधूए महाणईए दाहिणिल्लेणं कुलेणं पुरच्छिमं दिसिं सिंधुदेवी भवणाभिमुहे पयाए यावि होत्था) निकल कर वह यावत्- दिव्यत्रुटित नामक वाचविशेष के शब्द सन्निनाद द्वारा गगन तल को भरता भरता सा सिन्धु महानदी के दक्षिण कूल से होता हुआ पूर्वदिशामें सिन्धुदेवी के भवन की ओर चला । "पूर्वदिशामें" जो ऐसा कहा है सो उसका तात्पर्य ऐसा है कि पश्चिमदिग्वर्ती प्रभास तीर्थ से आता हुआ भरत चक्री वैतादयगिरि कुमार देव को वश करने की इच्छा से उसके वासमत क्ट की तरफ जाने का अभिलाषी होता है। सो पहिले उसे पूर्वदिशा में ही जाना होता है। यह दिग्विभागका ज्ञान जम्बूद्वीप के नक्शे से अच्छी तरह हो जाता है । सिंधुदेवी के घर की तरफ चक्ररत्न चला ऐसा जो यहां कहा गया है सो सिन्धुदेवी के भवन का कथन तो इसी सूत्र में उत्तर भरतार्ध के मध्यम खण्डार्ध सिन्धु कुण्ड में सिन्धुद्वीप में कहा जावेगा तो फिर शामांथा महा२ नीज्यु. (पडिणिक्खमित्ता जाव रेते चेव अंबरतलं सिधूप महाणईए दाहिणिल्लेणं कूलेण पुरच्छिमं दिसि सिंधु देवो भवणाभिमुहे पयाए याविहोत्था) નીકળીને તે યાવત્ દિવ્ય ત્રુટિત નામક વાઘવિશેષના શબ્દ સન્નિનાદ વડે ગગનતલને સપૂ. રિત કરતું સિન્થ મહાનદીના દક્ષિણ. કુલથી પસાર થઈને પૂર્વ દિશામાં સિધુ દેવી નાં ભવન તરફ ચાલ્યું. “પૂર્વ દિશામાં” આવું જે કથન છે તેનું તાત્પર્ય આ પ્રમાણે છે કે પશ્ચિમ દિવતી પ્રભાસતીર્થ તરફથી આવતો ભરતચક્રી વૈતાત્યગિરિ કુમારદેવને વશ કરવાની ઈચ્છાથી તેના વાસભૂત મૂકુટ તરફ જવા અભિલાષા કરે છે. એથી પહેલાં પૂર્વ દિશા તરફ જ તેનું જવાનું થાય છે. એ દિગ્વિજય ભાગનું જ્ઞાન જંબુદ્વીપના માનચિત્રથી સારી પેઠે થઈ જાય છે. સિધુ દેવીના ઘર તરફ ચકરત્ન ચાલ્યું. આમ જે વર્ણન કરવામાં આવ્યું છે તે સિધુ દેવીના ભવનનું કથન તે એજ સૂત્રમાં ઉત્તર ભરતાર્ધના મધ્યમ ખંડમાં સિંધુ કંઠમાં સિન દ્વીપમાં વર્ણવવામાં આવશે જ તે પછી અહીં તેને સદૂભાવ શા માટે કહો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy