SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका तृ० वक्षस्कारः सू० ११ सिन्धुदेवीसाधननिरूपणम् ६४५ छाया-ततः खलु तद् दिव्यं चक्ररत्नं प्रभासतीर्थकुमारस्य अष्टाहिकायां महामहिमायां निवृत्तायां सल्याम् आयुधशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य यावत् पूरयदिव अम्बरतलं सिन्ध्वा महानद्यः दाक्षिणात्येन कूलेन पौरस्त्यां दिश सिन्धुदेवी भवनाभिमुख प्रयातं चाप्यभवत् । ततः खलु स भरतो राजातद्दिव्यं चक्ररत्नं सिन्ध्वाः महानद्याः दाक्षिणात्येन कलेन पौरस्त्यां दिश सिन्धुदेवी भवनाभिमुख प्रयातं पश्यति, दृष्ट्वा हृष्टतुष्ट चित्त तथैव यावत् यत्र सिन्ध्या देव्याः भवन तत्रैव उपागच्छति, उपागत्य सिन्ध्वाः देव्याः भवनस्य अदूरसामन्ते द्वादश योजनयामं नवयोजनविस्तीर्ण वरनगरसदृशम् विजयकन्धावारनिवेश करोति यावत् सिन्धुदेव्याः अष्टमभक्त प्रगृहाति, प्रगृह्य पौषधशालायां पौषधिको ब्रह्मचारी यावद् दर्भसंस्तारकोपगतः अष्टमभक्तिकः सिन्धुदेवों मनसि कुर्वन् तिष्ठति । ततः खलु तस्य भरतस्य राज्ञोऽष्टमभको परिणमति सिन्ध्वा देव्या आसनं चलितं, ततः खलु सा सिन्धु देवी आसने चलितं पश्यति, दृष्ट्वा आधि प्रयुनकित, प्रयुज्य भरतं राजानम् अवधिना आभोगति, अयमेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः सङ्कल्पः समुदपद्यत, उत्पन्नः खलु भो जम्बूद्वीपे द्वीपे भरते वर्षे भरनो नाम राजा चातुरन्तचक्रवर्ती तज्जीतमेतत् अतीतवर्तमानानागतानां सिन्धूनां देवीनां भरतां राज्ञाम् उपस्थानिक कर्तुम्, तद्गच्छामि खलु अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति कृत्वा कुम्भाष्टसहनं रत्नचित्र नानामाणिकनकरत्ने च द्वे कनकमद्रासने च कटकानि च त्रुटिकानि च य आभरणानि च ग्रहाति, गृहीत्वा तया उत्कृष्टया यावत् अभिजितं खल देवानप्रियः केवलकल्प भरत वर्षम् अहं खलु देवानुप्रियाणां विषयवासिणी, अहं खलु देवानुप्रियाणाम् आशप्ति किङ्करी तत्प्रतीच्छन्तु खलु देवानुप्रियाः! ममेरम् एतदूपं प्रीतिदानमिति कृत्वा कुम्भाटसहस्त्रं रत्नचित्र नानामणिकनक कटकानि च यावत् स एव गमः यावत् प्रनिविसर्जयति, ततः खलु सं भरतो राजा पौषधशालात प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव मज्जनगृहं तत्रैव उपागच्छति, उपागत्य स्नातः कृतबलिकर्मा यावत् यत्रैव भोजनमण्उपस्तत्रैव उपागच्छति, उपागत्य भोजनमण्डपे सुखासनवरगतः अष्टम भक्तं यावत् सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति निषद्य अष्टादशश्रेणीप्रश्रेणीः शब्दयति, शब्दयित्वा यावद् अष्टाह्निकायां महामहिमायां तामाक्षप्तिकां प्रत्यर्पयन्ति ॥ सू० ११॥ टीका- "तएणं से" इत्यादि । 'तएणंसे दिवे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्टाहियाए महामहिमाए णिव्वत्ताए समाणीए आउघरसालाओ पडि सिन्धु देवी साधनाधिकार कथन'तएणं से दिव्वे चक्करयणे पभासतित्थकुमारस्स' इत्यादि सूत्र ॥११॥ टीकार्थ- इस प्रकार से वह दिव्य चक्ररत्न प्रभासतीर्थ कुमार के विजयोपलक्ष्य में किये आठ दिन तक के महामहोत्सव समाप्त हो जाने पर (आउइघरसालाओ पडिणिक्खमइ) आयु સિન્ધદેવી સાધનાધિકાર કથન 'त एणं से दिवे चक्करयणे पभासतित्थकुमारस्स' इत्यादि सूत्र-॥११॥ ટકાથ-આ પ્રમાણે તે દિવ્ય ચક્રરત્ન પ્રભાસતીર્થકુમારના વિજયેપલયમાં આયોજિત आ सनो भत्सव समास थ गये त्यारे (आउधरसालाओ पडिणिक्खमइ) मायुध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy