SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १० रथवर्णनपूवर्क भरतस्य रथारोहणम् प्रकाशम् लष्टनवलोदवर्धकर्माण हरिप्रहणरत्नसदृशचकम् कर्केचनेन्द्रीनीलशस्यक सुसमाहितबद्धजालकटकम् प्रशस्त विस्तीर्णसमधुरम्, पुरवरं च गुप्तम्, सुकिरणतपनीययोत्ककलितम्, कटकनियुक्त कल्पनम्, प्रहरणानुयातम्, खेटक कणकधनुर्मण्डलारावरशक्ति कुन्ततोमरशरशतद्वात्रिंशत्तणपरिमण्डितम्, कनकरत्नचित्रम्, युक्तम्, हलीमुखबलाकगजदन्तचन्द्रमौक्तिकमल्लिकापुष्प कुन्दकुटजवर सिन्दुवारकन्दलवरफेननिकर हारकाश प्रकाशधवलैः अमेरमनः पवनजयि चपलशीघ्रगामिभिः चतुर्भिः चामरा कनकविभूषिताङ्गकैः तुरगैः सच्छत्र सध्वजं सघण्टं सपताकं सुकृत सन्धिकर्माणम् सुसमाहित समरकगकगम्भीरतुल्यघोषम्, वरकूर्परं सुखकं वरनेमीमण्डलं वरधूस्तुण्डं वरवज्रबद्धतुम्बं वरकाञ्चनभूषितं वराचार्य निर्मितं वरतुरगसम्प्रयुक्तं वरसारथिसुसंप्रगृहीतं वरपुरुषो वरमहारथं दुरूढे आरूढे प्रवररत्न मिण्डितं कनककीङ्किणीजालशोभितम् अयोध्यं सौदामिनो कनकतप्तपङ्क नजपाकुसुमज्वलितशुकतुण्डरागं गुआर्द्धबन्धुजीवकरक्त हिगुलक निकर सिन्दूररुचिरकुङ्कुमपारावतचरणनयनको किल दशनावरणरतिदाऽतिरक्ताशोककनक किंशुकगजतालु सुरेन्द्रगोपकसमप्रभबिम्बफलशीलामवालोत्तिष्टत्सूरसदृशं सर्वर्तुकसुरभिकुसुमासक्तमाल्यदामानम् उच्छ्रितश्वेतध्वजं महामेघर सितगम्भीर स्निग्धघोषं शत्रुहृदय कम्पनं प्रभाते च सश्रीकं नाम्ना पृथ्वोविजयलाभमिति विश्रुतं लोकविश्रुतयशाः, अहतम्, चातुर्घण्टमश्वरथं नरपति दुरूढें, ततः खलु स भरतो राजा चातुर्घण्टमश्वरथं दुरूढः सन् शेषं तथैव दक्षिणाभिमुखा वरदामतीर्थेन लवणसमुद्रमवगाहते यावत् तस्य रथवरस्य कूर्परी आर्द्रा भवतः यावत् प्रीतिदानं तस्य, नवरं चूडामणि दिव्यम् उरस्थग्रैवेयकं श्रोणिसूत्रकं कटकानि च त्रुटिकानि च यावत् दाक्षिणात्योऽन्तपालः यावत् अष्टादिकां महामहिमां कुर्वन्ति कृत्वा पतामाशतिक प्रत्यर्पयन्ति, ततः खलु तद्दिव्यं चक्ररत्नं वरदामतीर्थ कुमारस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य अन्तरिक्षप्रतिपन्नं यावत् पूरयदिव अम्बरतलम् उत्तरपाश्चात्यां दिशं प्रभासतीर्थाभिमुखं प्रयात चाप्यभवत्, ततः खलु स भरतो राजा तदिव्यं चक्ररत्नं यावत् उत्तरपाश्चात्यां दिशं तथैव यावत् पश्चिमदिशाभिमुखो प्रभासतीर्थेन लवणसमुद्रम् अवगाहते, अवगाह्य यावत् रथवरस्य कूर्परौ आर्द्रा यावत् प्रीतिदानं तस्य नवरं मालां मौलिम्, मुत्काजालं हेमजालं कटकानि च त्रुटिकानि च आभरणानिच शरं च नामाहताङ्कं प्रभासतीर्थोदकं च गृहाति, गृहीत्वा यावत् पाश्चात्ये प्रभास कीर्थमर्यादया अहं खलु देवानुप्रियाणां विषयवासी याबत पाश्चात्योऽन्तपालः शेष तथैव यावत् अष्टाहिका निवृत्ता ॥सू० १०॥ टीका - " उवागच्छित्ता तरणं" इत्यादि । उपागत्य ततः खलु 'तं' तं प्रसिद्धम् 'वरपुरिसे वरमहारहं दुरूढे' वरपुरुषो भरतचकी वरमहारथं दुरूढ इत्यग्रे सम्बन्धः कीदृशं ( उवागच्छित्ता तरणं तं धरणितलगमणलहु ) इत्यादि . १० ॥ टीकार्थ - (उवागच्छित्ता) वहां आकरके वह वर पुरुष भरतचकी उस वरमहारथ पर सवार 'उवागच्छित्ता तरणं तं धरणितलगमणलहुँ' इत्यादि ॥ सू०|| टीकार्थ (उवागच्छित्ता) त्यां भावीने ते वर पुरुष भरत यही ते वरमहारथ पर सवार Jain Education International For Private & Personal Use Only ६२९ www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy