SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६२८ गरसिंदूररुइलकुंकुम पारेवयचलणणयणकाइलदसणावरणरइतातिरेगरत्तासोगकण के सुयगयता लुसुरिदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालउट्ठितसुरसरिसं सव्वोउअसुरहिकुसुम आसत्तमल्लदामं ऊसियसेयज्झयं महामेहर सियगंभीरणिद्धघोसं सत्तुहिअयकंपणं पभाए य सस्सिरीयं णामेणं पुहविविजयलंभंति विस्सुतं लोगविस्सुतजसोऽहयं चाउग्घंटं आसरहं पोसहिए णवई दुरूढे तरणं से भर गया चाउरटं आसरहं दुरूढे समाणे सेसं तहेव दाहिणाभिमुहे वरदामतित्थेण लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला जाव पोइदाणं से णवरिं चूडामणि च दिव्ां उरत्थगेविज्जं सोणिअसुत्तगं कडगाणि य तुडियाणि य जाव दाहिणिल्ले अंतवाले जाव अट्ठाहियं महामहिमं करेइ, करिता एयमाणत्तियं पञ्चपिणs, तर णं से दिव्वे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जाव पूरन्ते चेव अंबरतलं उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुद्दे पयाते यावि होत्था, तरणं से भर गया तं दिव्वं चक्करयणं जाव उत्तरपच्चत्थिमं दिसिं तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेण लवणसमुहं ओगाes, ओगाहित्ता जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से णवरं मालं मउडिं मुत्ताजालं हेमजाल कडगाणिय तुडियाणि य आभरणाणि य सरं च णामाहयंकं पभासतित्थोद्गं च गिण्हs गिण्हित्ता जाव पच्चत्थिमेणं पभासतित्थमेराए अहरणं देवाणुप्पियाणं विसयवासी जाव पच्चत्थिमिले अवाले, सेसं तहेव जाव अट्ठाहिया निव्बत्ता ॥सू०१०॥ जम्बूद्वीपप्तसूत्रे छाया - उपागत्य ततः खलु तं धरणितलगमनलघु ततो बहुलक्षण प्रशस्तं हिमवत् कन्दरान्तरनिर्वातसंवर्द्धितचित्र तिनिशदलिकं जाम्बूनद सुकृतकूबरं कनकदण्डिकारं पुलकवरेन्द्र नीलसासकप्रवालस्फटिकवररत्न लेण्डुमणिविद्रुमविभूषितम्, अष्टाचत्वारिंशदररचिततपनीय पट्टसंगृहीत युक्ततुम्बम् प्रधर्षित प्रसितनिर्मित नवपट्टपृष्ठपरिनिष्ठितम् विशिष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy