SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटोका ४० वक्षस्कारः सू० १० रथवर्णनपूर्वक भरतस्य रथारोहणम् ६२७ मति-निगच्छति 'पडिणिक्खमिता' प्रतिनिष्क्रम्य-निर्गत्य 'जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छई' यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घण्टे चत्वारो घण्टा अस्य तत् तपा एवं भूतमध्वरयं तत्रैव उपागच्छति, स भरतो राजेति ॥१९॥ मलम्-उवागच्छित्ता तएणं तं धरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवंतकंदरंतरगिवाय संवद्धिवचित्ततिणिसदलिय जम्बुणय सुकयकूबरं कणयदंडियारं पुलयवरिंद गीलसासगपवालफलिहवररयणले ठुमणिविद्मविभूसियं अडयालीसाररइयतवणिज्जपट्टसंगहियजुत्ततुंब पघसियपसियनिम्मियनवपट्टपुट्ठपरिणिट्ठियं विसिट्ठलट्ठणवलोहबद्धकम्म हरिपहरणरयणसरिसचक्कं कक्केयणइंदनीलसासगसुसमाहियवद्धजालकडगं पसत्थवित्थिन्नसमधुरं पुरवरं च गुत्तं सुकिरण तवणिज्जजुत्तकलिय कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणग धणुमंडलग्गवरसत्तिकोंततोमरसरस य बत्तीसतोणपरिमंडिअं कणगरयणचित्तं जुत्तं हलीमुहबलागगयदंतचंदमोत्तियतणसोल्लिय कुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहारकासप्पगासधवलेहिं अमरमणपवणजेइणचवलसिग्धगामो हे चउहि चामराकणगविभूसिअंगेहिं तुरंगेहिं सच्छत्तं सज्झयं सघं सपडागं सुकयसंधिकम्मं सुसमाहिय समणकणगगंभीरतुल्लघोसं वरकुप्परं सुचक्कं वरनेमीमंडलं वरधारातोंडं वरखइबद्धतुंबं वरकंचणमूसियं वरायरियणिम्मियं वरतुरगसंपउत्तं वरसारहिसुसंपग्गहियं वरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडियं कगयखिखिगीजालसोभियं अउज्झं सोयामणिकणगतवियपंकय जासु भगजलगजलियसुयतांडरागं गुंजद्धबंधुजीवगरत्तहिंगुलगणिप्रहण हुआ है। प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घटं अश्वरथं तत्रैव उपागच्छति " स्नानगृहसे बाहर निकल कर फिर वह भरतचको अपनी बाह्य उपस्थानशालामें जहां पर चातुर्बेट अश्वरथ था वहां पर आया॥९॥ तश्चन्द्र इव सुधाधवलोकृत मज्जनगृहात् प्रतिनिष्कामति' । ५७ ७ थय। छे. प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घटं अश्वरथं तत्रैव उपागच्छति" સ્નાનગૃહમાંથી બહાર નીકલીને પછી તે ભરતયકી પિતાની બાધા ઉપસ્થાન શાળામાં જ્યાં ચાતુર્ઘટ અશ્વરથ હતું ત્યાં આવ્યું છેલ્લા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy