SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे वास्तुषु च अनेकेषां गुणानामुपलक्षणत्वाद् दोषाणां च ज्ञायकम् सदसद् विवेकिनी बुद्धिः पण्डा पण्डाद्धिर्यस्येति पण्डितम् सातिशयबुद्धियुतम् 'विहिण्णू पणयालीसाए देवयाण' विधिज्ञ पश्चचत्वारिंशतो देवतानाम् उचितस्थाननिवेशनादिविधिज्ञमित्यर्थः तथा 'वत्थु परिच्छाए' वास्तुपरीक्षायां च विधिज्ञमिति योज्यम् तद्विधिश्च "गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् । यद्यूनमनिष्टं तत् समे समम् धन्यमधिकं चेत् ॥२॥ इत्यादि, अथवा वास्तूनां परिच्छदे आच्छादनं कटकम्बादिभिरावरणं तत्र विधिज्ञम्, यथास्थानकटकम्बादिविनियोजनात् तथा-'णे मिपासेसु भत्तसालासु कोट्टणिसु य नेमिपाश्र्वेषु सम्प्रदायगम्येषु स्थानेषु भक्तशालासु-रसवतीशालासु कोहनीषु, कोर्ट-दुर्ग स्थायिराजसत्कं नयन्ति प्रापयन्ति आगन्तुकराज्ञामिति व्युत्पत्त्या कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु तथा-'वासघरेसु य विभागकुसले' तथा वासगृहेषु शयनगृहेषु विभागकुशलं-पथौचित्येन विभागकरणे निपुणम्, तथा 'छेज्जे वेज्झे य दाणकम्मे पहाणबुत्ती' छेद्ये वेध्ये च दानकर्मणि प्रधानबुद्धिः, तत्र छेद्यं-छेदना, काष्ठादि, वेध्यं गृहभूमियों में अनेक गुण एवं दोषों का ज्ञाता था, पण्डित था-सअसद का विवेक करने वाली बुद्धिरूप पण्डा से युक्त था सातिशय बुद्धिवाला था (विहिण्णू पणयालीसाए देवयाग) ४५ देवताओं को उचित स्थान में वैठाने आदि की विधि का ज्ञाता था (वस्थुपरिच्छाए) वास्तु परीक्षा में विधिज्ञथा-वह विधि इसप्रकार से है-"गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः- श्वभुम्, यधूनमनिष्टं तत् समे समं धन्यमधिकंचेत् ॥१॥-इत्यादि-अथवा-मकानों को ऊपर से ढकने में जो ढकने के काम में आने वाले कट कम्ब आदिरूप आवरण है, उस सम्बन्ध में विधिज्ञथा (णेमि पासेसु भत्तसालानु कोणिसु य वासधरेसु य विभागकुसले) सम्प्रदायगम्य नेमिपार्थो में, भक्तशालाओं में भोजन घरों में, कोनियों में कोट्टग्रह के लिये जो प्रतिकोभित्तियां उठाइ जाती है उनमें तथा शयन गृहों में यथोचित रूप से विभाग करने में कुशल था, तथा-छेज्जे, वेज्झे, વાળી ગૃહભૂમિકાના અનેક ગુણ તેમજ દેને તે જ્ઞાતા હતા પડિત હતે. સત્ અસ विवे: ४२नारी भुद्धि३५ थी त युत तो असे सातिशय भुद्धिवाणोतो, (विहिण्णू पणयालीसाए देवयाणं) ४५ देवतासान येय स्थान मेस। कोरे विधिनात ज्ञाता डत. (वस्थु परिच्छाप) पातु परीक्षामा विधिज्ञ डा. विधि 41 प्रभारी छ "गृहमध्ये हस्तमित खात्वा परिपूरितं पुनः श्वभूम् , यधनमनिष्टं तत् समे सम घन्यमधिकं चेत् ॥१॥ ઇત્યાદિ અથવા મકાનને ઉપરથી આચ્છાદિત કરવા માટે ઉપયોગી એવા કટકમ્બા આદિ ३५ सावरणे। छसमयमा विधिज्ञ खता. (णेमिपासेसु भत्तसालासु कोणिसुय पासधरेसुय विभागकुसले) सहाय य म पाव भां, मत शाजामा नानीमा કેદનીમાં કોટ ગ્રડ માટે ફિલાને સરફરવા જે પ્રતિ કટાભિત્તિઓ ઉઠાવવામાં આવે છે, તે સંબંધમાં તેમજ શયન ગૃહમાં યથાચિત રૂપથી વિભાગ કરવામાં તે કુશળ હતા, તેમજ (छेज्जे, वेज्झे, अ दाणकम्मे, पहाणबुद्धी, जलयाणं भूमियाणय भायणे जलथल गुहासु जंतेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy