SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकार्टीका ४० वक्षस्कारः सू० ९ आज्ञप्त्यनन्तरं वर्द्धकोरत्नस्य कौशल्यनिरूपणम् ६२१ टीका-"तए णं से" इत्यादि । 'तए णं से' ततः खलु तत् वर्द्धकिरत्नमहम् 'किंकरवाणा तु वहाइ' किंकरवाणि किं करोमि आदिशन्तु देवानुप्रिया मया किं कर्तव्य मित्युक्त्वा भरतचक्रिसमीपे उपतिष्ठते इत्यग्रेण सम्बन्धः । कीदृशं वर्द्धकिरत्नमित्याह'आसमदोणमुह' इत्यादि 'आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले' आश्रमद्रोणमुखग्रामपत्तनपुरवरस्कन्धावारगृहापणविभागकुशलम्, तत्र-आश्रमादायः एतस्मात्पूर्व अष्टमसूत्रे व्याख्यातार्थाः, स्कन्धावारगृहापणाः प्रसिद्धा एव एतेषां विभागे विभागरूपेण रचनायां कुशलं निपुणम्, अथवा "पुरभवनग्रामाणां ये कोणा स्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजान्तास्तेष्वेव विवृद्धिमायान्ति ॥१॥" इत्यादि योग्यायोग्यस्थानविभागज्ञम्, पुनश्च कीदृशम् 'एगासीतिपयेमु सव्वेसु चेव वत्थूस णेगगुणजाणए पंडिए' एकाशीति पदेषु सर्वेष्वेव वास्तुषु अनेकगुणज्ञायक पण्डितम्, तत्र एकाशीतिः पदानि विभागाः विभक्तव्यवास्तुक्षेत्रभागाः तानि यत्र तानि तथा एवंविधेषु वास्तुषु गृहभूमिषु सर्वेष्वेव एव शब्दात् चतुःषष्टिपदशतपदरूपेषु 'तएणं से आसम दोणमुहगामपट्टणं-इत्यादि० सूत्र -९ टीकार्थ-इसके बाद उस वर्द्ध कि रत्न ने "मैं क्या करूं, मेरे योग्य माप देवानुप्रिय आदेशदें-मुझे क्या करना चाहिये ऐसा कहकर वह भरत चक्रो के पास पहुँचा ऐसा यहाँ सम्बन्ध है वह वर्द्धकी रत्न कैसा था-इस सम्बन्ध में सूत्रकार आने विचार कोप्रकट करते हुए कहते हैं- ( आसमदोणमुहगामपट्टणपुरवरखंबावारगिहावणविभागकुस) वह वर्द्धकिरत्न आश्रमद्रोणमुखग्राम, पत्तन, पुरवर, स्कन्धावारगृहापण इनको विभाग रूप से रचना करने में निपुण था, अथवा-"पुरभवनग्रामाणां ये कोनास्तेषु निवसता दोषाः । श्वपचादयोऽन्त्य जान्तास्तेष्वेव विवृद्धिमायान्ति ॥१॥ इत्यादि कथन के अनुसार योग्यायोग्य स्थान के विभागका जानने वाला था (एगासीतिपदेसु सम्वेसु चेव वत्थूपुणेगगुण जाणए पंडिर) तथा ८१ विभाग-विभकव्य वास्तुक्षेत्र खण्डवाली ऐसो गृह भूमियो में तथा इसी प्रकारकी ६४ खण्ड वालो ओर १०० पद-खंडवाली 'तपणं से आसमदोणमुहगामपट्टण-इत्यादि, ॥सू०९।। ટીકર્થ – ત્યાર બાદ તે વદ્ધક રને હું શું કરું, હે દેવાનુપ્રિય ! મને આપશ્રી મારા ચોગ્ય આદેશ આપે, મારે શું કરવું જોઈએ? આમ કહીને તે ભરત ચક્રી રાજા પાસે ગયે. આ રીતે અહીં સંબંધ છે. તે વહેંકી રત્ન કેવો હતો ? આ સંબંધમાં સૂત્રકાર પિતાના विया। मा प्रमाणे ०५४d रे छ-(आसमदोणमुहगामपट्टणपुरवरखंधावारगिदावणविभागकुसले) तीरत्न आश्रम द्रोपभुमयाम, पत्तन, पु२५२, १४-यापार, १५ मे सनी વિભાગ રૂપમાં રચના કરવામાં નિપુણ હતાં અથવા 'पुरभवनग्रामाणां ये कोनास्तेषुनिवसतां दोषाः । श्वपचादयोऽन्त्यजान्तास्तेष्वेव विवृद्धिमायान्ति ॥१॥ ययन भुयायायाय स्थानन विभागात ज्ञाता ना. (एगासीति पदेसु सव्वेसु चेव वत्थुतु णेगगुणजाणए पंडिप) मा ८१ विभाग विभ:10 वास्तुक्षेत्र અંડવાળી એવી ગૃહભૂમિકાઓમાં તથા એજ પ્રકારની ૬૪ ખંડવાળી અને ૧૦૦ પદ ખંડ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy