SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ• वक्षस्कारः सू०९ अज्ञप्त्यनन्तरं वर्द्धकीरत्नस्य कौशल्यनिरूपणम् ६२३ वेधनाहं तदेव, दानकर्म-अङ्कनाथ गैरिकरक्तसूत्रेण रेखादानकर्म तत्र प्रधानबुद्धि विशेषज्ञम्, विशेषरूपेण ज्ञायकमित्यर्थः, पुनश्च कीदृशम् 'जलयाणं भूमियाण य भायणे, जलगानां जलगतानां भूमिकानां जलोत्तरणार्थकपद्याकरणाय भाजनं यथोचित्येन विमाजकम्, च शब्द: समुच्चये उन्मग्नानिमग्नानघयुत्तरे तस्यैतादृशसामर्थस्य सुप्रतीतत्वात् पुनश्च कीशम् 'जलथलगुहार जंतेमु परिहासु य कालनाणे तहेव सद्दे वत्थुप्पएसे पहाणे' जलस्थळगुहासु यन्त्रेषु परिखासु च कालज्ञाने तथैव शब्दे वास्तुप्रदेशे प्रधानम्, तत्र जलस्थलगुहासु-जलस्थलयोः सम्बन्धिनीषु गुहासु इव गुहासु सुरङ्गास्वित्यर्थः तथा यन्त्रेषु घटीयन्त्रादिषु, परिखासु प्रतीतासु, च शब्दः समुच्चये कालज्ञाने चिकीर्षितवास्तु प्रशस्ताप्रशस्तलक्षणपरिज्ञाने "वैशाखे श्रावणे माघे, फाल्गुणे क्रियते गृहम् । शेषमासेषु न पुन:, पौषो वाराहसम्मतः ॥१॥ इत्यादिके तथैवेति वाच्यान्तरसंग्रहे शब्दे शब्दशास्त्रे सर्वकलाव्युत्पत्ते रेतन्मूलकत्वात्, वास्तुप्रदेशे-गृहक्षेत्रकदेशे “ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेयाम् । नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥१॥" इत्यादि अदाणकम्मे, पहाणबुद्धी, जलयाण भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासुअ कालनाणे) छेदन करने योग्य काष्ठादि, वेधने योग्य काष्ठादि एवं दान कर्म-अङ्कनार्थ गैरिक धातु से रक किये हुए डोरे से निशानी करना-इन सब में प्रधान बुद्धि वाला था अर्थात् इन सबको विशेषरूप से जाननेवाला था........यथोचितर ति से विभाजक था जलसम्बन्धी एवं स्थल सम्बन्धी गुफाओं की जैसी गुफाओं में-सुरङ्गो में, घटोयंत्रादिको में, परिवाओं में-खातिकाओं में, काल ज्ञान में चिकीर्षित वास्तु के प्रशस्त अप्रशस्तरूप परिज्ञान में-जैसे-"वैशाखे श्रावणे, माघे, फाल्गुने क्रियते गृहम् । शेषमासेषुन पुनः पौषो वाराहसम्मतः ॥१॥ (तहेव सहे वत्थुप्प एसे पहाणे गम्भिणिकण्णरुक्ख वलिलवेढिअ गुणदोसविणए गुणड्ढे) इसीतरह शब्द शास्त्र में अर्थात् व्याकरण शास्त्रमें वास्तु प्रदेश में-ग्रह क्षेत्रके एकदेशमें-जैसे-“ऐशान्यां देवग्रहं महानसं चापि कार्यमाग्नेय्याम् । नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥ण।इत्यादिरूप से गृहावयवविभाग में परिहासुभ कालनागे) छन ४२॥ यय 10816, धन योग्य भर डानमा અંકનાર્થી શૈરિક ધાતુથી રક્ત કરવામાં આવેલા ને દોરાથી નિશાની કરવી–વગેરે કામોમાં તે પ્રધાન બુદ્ધિવાળ હતા અર્થાત્ એ સર્વેને તે વિશેષ રૂપમાં જાણતો હતો. યાચિત રીતિથી વિભાજક હતો, જલ સંબંધી તેમજ સ્થળ સંબંધી ગુફાઓની જેવી ગુફાઓમાં-સુરંગમાં ઘટીયંત્રાદિકમાં, પરિખાઓમાં ખાતિકાઓમાં, કાળજ્ઞાનમાં, ચિકીર્ષિત વસ્તુના પ્રશસ્ત, અપ્રશસ્ત રૂપ પરિજ્ઞાનમાં જેમકે – वैशाखे श्रावणे माघे, फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः पौषो वाराहसम्मतः ॥१॥ (तहेव सद्दे वत्थुप्पपसे पहाणे गम्भिणि कण्णरुक्खावल्लेिवेढिअ गुणदोसविमाणए गुणड्ढे) मा प्रमाणे श६ शास्त्रमा ट ०या४२६१ शास्त्रमा प्रदेशमा-खत्रमा देशमा-२४-"ऐशान्यां देवगृह महानसं चापि कार्यमाग्नेय्याम् । नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥ rul ३५थी डायविशाराम, शास्त्रोत विक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy