SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्थानं स्थित्वा इषु चोदारम् आयतकायतं कृत्वा तत्र इमानि वचनानि स नरपतिरभाणीत् हन्दि ! शृण्वन्तु भवन्तो बहिस्तात् खलु शरस्य ये देवाः । नागासुराः सुपर्णाः तेभ्यः खलु नमः प्रणिपतामि ।।१॥ हन्दि ! शण्वन्तु भवन्तोऽभ्यन्तरतः शरस्य ये देवा: नागा सुराः सुपर्णाः सर्वेते मम विषयवासिनः ॥१२॥ इति कृत्वा इषु विसृजति, परिकरनिगडितमध्यः, वातोद्धृतशोभमानकौशेयः मित्रेण धनुर्वरेण शोभते इन्द्र इव प्रत्यक्षम् ॥ ३॥ तं चञ्चलायमानं पञ्चमीचन्द्रोपमं महा. चापम राजते वामें हस्ते नरपतेः तस्मिन् विजये ॥४। ततः खल व शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतोऽधिष्ठतेर्देवस्य भवने निपतितः, ततः स्खलु स मागधतीर्थाधिपतिर्देवो भवने शरं निपतितं पश्यति, दृष्ट्वा आशुरुप्तः, रुष्टः, चाण्डिक्यितः, कुपितः, क्रोधाग्निना दीप्यमानः, त्रिवलिकां भृकुर्टि सहरति संहृत्य एवमपादीत् कः खलु भो एषः अप्रार्थितप्रार्थिकः दुरन्तप्रान्तलक्षणः, हीनपुण्यचातुर्दशा, ही थी परिवर्जितः यः खलु मम अस्या एतद्रूपाया दिव्यायाः, देवऋद्धयाः, दिव्यायाः देवधुतेः, दीपेन देवानुभावेन लब्धायाः प्राप्ताया अभिलमन्वागताया उपरि उत्सुकः भवने शरं निसृजतोति कृत्या सिंहासनादभ्युत्तिष्ठतीति, अभ्युत्थाय यत्रैव स नामाइताङ्कः शरस्तत्रै. वोच्छत उगमय तं नामाहा शरं गृति, नामाङ्कनुप्रधान पति नामाङ्कम तुपया. बयतोऽयम् एसपः आध्यात्मिक विन्तिः प्रार्थिनः मनोगतः सं हलः समुपद्यत उत्पन्नः बलु भो ! जम्बद्वीपे द्वोपे भरते बर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत् जीतमेत् अतीत प्रत्युत्पन्नानागतानां मागधतीर्थकुमाराणां देवानां राज्ञाम् उपस्थानिकं कर्तुम् तत् गच्छामि खलु अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इति कृत्वा एवं संप्रेक्षते ॥सू०६॥ टीका- "तएणं से" इत्यादि । 'तए णं से भरहे राया चाउग्घंटं आसरई दुरूढे समाणे' ततः खलु स भरतो राजा चतस्रो घण्टाः सन्ति अस्येति चातुर्घण्टः चतुघण्टायुक्तस्तम् अश्वरथं दुरूढे आरूढः सन् 'हयगयरहपवरजोहकलियाए सद्धिं संपरिखुडे' हयगजरथप्रवरयोधकलितया सार्द्ध संपरिवृतः, तत्र हयगजरथप्रवरयोधैः कलितया युक्तया टीकार्थ-'तएणं से भरहे राया चाउग्घंटं आसरह' इत्यादि सूत्र-६ टीकार्थ-(तएणं) इसके अनन्तर (से भरहे राया) वह भरतराजा (चाउग्घंटें आसरह) चार घण्टों से युक्त अश्वथ पर (दुरूढे समाणे) आसीन होकर (लवणसमुई ओगाहइ) लवण समुद्र में प्रवेश किया ऐसा यहां सम्बन्ध है । (हयगयरहपवाजोह कलियाए सद्धिं सं परिवुडे) उस समय उसके 'त पणं से भरहे राया चाउग्घटं आसरह' इत्यादि ॥ सूत्र-६॥ थ-(त पण ) त्या२ मा ( से भरहे राया) ते भरत २० (चाउग्घंटं आसरह) यारधामाथी युटत अ५२५ 3५२ (दुरूढे समाणे) मासान थईने (लवणसमुदं ओगाहइ) as समुद्रमा प्रविष्ट था. मेव। सो समय छे. (हयगयरहपवरजोहकलियाए सद्धि संपरिबुडे) ते समय तनी साथे सेना ता. ते सेनामा डय-धा, ४-डाथी, RamRMIRIYAARusam Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy