SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० स्नानादिनिव्रत्यनम्तरीय भरतकार्यनिरूपणम् ५८५ पंचमिचंदोवमं महाचाव । छज्जइ वामे हत्थे णवइणोतं मि विजयमि ॥४॥ तए णं से सरे भरहणं रण्णा णिसट्टे समाणे खिप्पामेव दुवाल-- सजोयणाई गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए, तएणं से मागहतित्थाहिवई देवे भवणंसि सरं णिवइअं पासइ पासित्ता आसुरुत्ते रुत्ते रुद्वे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउर्डि णिडाले साहग्इ साहरित्ता एवं वयासी-केस णं भो एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं मम इमाए एणुरूवाए दिव्वाए देविद्धीए दिवाए देवजुईए दिव्वेणं दवाणुभावेणं लद्वाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकटु सीहासणाओं अब्भुटठेइ अब्भुट्टित्ता जेणेव से णामाहयंके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयंकं सरं गेण्हइ णामकं अणुप्पवाएइ णामक अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था उप्पणे खलु भो जंबुद्दोवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी तं जोयमेयं तीय पच्चुपण्णमणागयाणं मागहतित्थकुमाराणं देवाण राईणमुक्त्थाणीयं करेत्तए तं गच्छमि गं अहंपि भरहस्स रण्णो उवत्थाणीयं करेमित्तिकटु एव संपेहेइ ।।सू० ६॥ __छाया-ततः खलु स भरतो राजा चातुर्घण्टम् अश्वरथमारूढः सन् हयगजरथ प्रवरयोधकलितया सार्द्ध संपरिवृतः महाभटचडगरपहकरवृन्दपरिक्षिप्तः चक्ररत्नादेशितमार्गः अनेकराजवरसहस्रानुयातमारो, महता उत्कृष्टसिहनादबोलकलकलरवे सितमहासमदरवभूतमिव कुबन्नपि पौरस्त्यदिगभिमुखो मागधतीर्थन लवणसमुद्रम् अवगाहते यावत तस्य रथवरस्य कूपरौ आद्रौं स्याताम्, ततः खलु स भरतो राजा तुरगान् निगृह्णाति, निगृह्य रथं स्थापयति स्थापयित्वा धनुः परामृशति, ततः खलु तत् अचिरोद्तबालचन्द्रेन्द्रधनुःसंकाशं वरमहिषप्तदपित दृढघनश्टङ्गाग्रसारम्, उरगवरप्रवर गा. लप्रबलपरभृतभ्रमरकुलनीलोस्निग्धपातधौतपृष्ठम्, निपुणौपित देदीप्यमान मणिरत्नघण्टिकाजालपरिक्षिप्तम्, तडित्तरुणकिरणतपनीयबद्धचिह्नम्, दर्दरमलयगिरिशिखरकेसरचामर बालार्द्धचन्द्रचिह्नम् काल हरितरक्तपीत शुक्ल बहुस्नायुसम्पनद्धजीवम्, जोवितान्तकरणम्, चलजीवम्, स नरपतिः धनुः, इधुं च गृहीत्वा वरवज्रकोटिकम्, वज्रसारतुण्डम् कञ्चनमणिकनकरत्नधौतेष्टसुकृतपजम्, अनेकमणिरत्नविविधसुविरचितनामचिह्नम्, वैशाखमा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy