SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ• वक्षस्कारः सू० ६ स्नानादिनिव्रत्यनन्तरीय भरतका निरूपणम् ५८७ सेनया साध संपरिवृतः -संपरिवेष्टितः, तथा 'महया भडचडगरपहगरवंदपरिक्खित्ते' महाभटचडगरपहकरवृन्दपरिक्षिप्तः, तत्र महाभटानां संग्रामाभिलाषि महायोधानाम् 'चडगरत्ति' विस्तृताः विविधाः 'पहगरत्ति' समूहाः तेषां यद् वृन्दं तेन परिक्षिप्तः - परिकारितः 'चक्करयणदेसियमग्गे' चक्ररत्नदेशितमार्गः तत्र-चक्ररत्नेन देशितः प्रदशिंतो मार्गों यस्मै स तथा 'अणेगरायवरसहस्साणुयायमग्गे' अनेकराजवरसहस्रानुयातमार्गः, तत्र अनेकेषां राजवराणां मुकुटधारिराजानां सहस्रेरनुयातः अनुगतो मार्गःपृष्ठभागो यस्य स तथा 'महया उकिट्ट सीहणायबोलकलकलरवेणं पक्खुभिय महासमुदरबभूयं पिव करेमाणे २ पुरस्थिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहा' महता उत्कृष्ट सिंहनाद बोल कलकलरवेण प्रक्षुभित महासमुद्ररवभूतमिव कुर्वन् २ पौरस्त्यदिगभिमुखो मागधतीर्थेन लवणसमुद्रम् अवगाहते, तत्र-महता विशालेन उत्कृष्टिः आनन्दध्वनिः, सिहनादः प्रसिद्धः बोलः अव्यक्तध्वनिः, कलकलश्च तदितरो ध्वनिः तल्लक्षणो यो रबः शब्दः तेन प्रक्षुभितः महावायुवशात् उत्कल्लोलो यो महासमुद्रस्तस्य रवभूतमिव महासमुद्रशब्दमयमिव आकाशं कुर्वन् पूर्वदिगभिमुखो मागध नाम्ना तीर्थेन तीर्थेपाश्चभागेन लवणसमुद्रमवगाहते प्रविशति । कियत् अवगाहते इत्याह-'जाव से' साथ सेना थी उस सेना में अधिकसंख्यक हय-घोड़ा-गज-हाथी-रथ, और श्रेष्ठ योधा थे । इन सब से वह घिरा हुआ था (महया भड चडगर पहगरवंदपरिक्खित्ते) गहासंग्रामाभिलाषी योधाओं का परिकर उसके साथ२ चल रहा था (चक्करयणदेसियमग्गे) गन्तव्यस्थान का मार्ग उसे चकरत्न बतला जाता था (अणेगरायवरसहस्साणुयायमग्गे) अनेक मुकुटधारी हजारों श्रेष्ठराजा उसके पिछे २ चल रहे थे । (महया उक्किट्ठ सोहणाय बोल कलकलरवेणं पक्खुभिय महासमुदरवभूयं पिव करेमाणे२ पुरस्थिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ) उत्कृष्ट सिंहनाद के जैसे बोल के कल कल शब्द से ऐसा प्रतीत हो रहा था कि मानों समुद्र अपनी कल्लोलमालामाँ से हो क्षुभित हो रहा है और यह उस क्षुभित हुए समुद्र का हो गर्जन शब्द है इसमें आकाश मंडल गुंज उठा था जब वह लवण समुद्र में प्रवेश करने जा रहा था तब वह पूर्व दिशा की २५ अने श्रेष्ठ योद्धामा खता. से सर्वथा ।वृत्त थयेटी त (महया भडवडगरपहगरवंदपरिक्खित्ते) मा सामाभितापी योद्धाओने। ५२४२ (समूह) तेनी साथ-साथ यासी २ह्यो ता. (चक्करयणदेसियमग्गे) गन्तव्य स्थानने। भागत ५४२त्न सतावत' हेतु (अणेगरायवरसहस्साणुयायमग्गे) मन भुयारी । श्रेष्ठ २। । तना पा पाछयादी २ह्या ता. (महया उक्किट्ट सीहणायबोलकलकलरवेणं पक्खुभियमहा समुद्दरवभूयं पिव करेमाणे २ पुरत्थिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ) ઉત્કૃષ્ટ સિંહનાદ જેવા અવાજના કલ-કલ શબ્દથી એવી પ્રતીતિ થઈ રહી હતી કે જાણે સમુદ્ર પોતાની કલૅલ, માળાઓથી શુભત ન થઈ રહ્યો હોય અને એ તે ક્ષુબ્ધ સમુદ્રની ગજેના જ શબ્દ છે. એથી આકાશ મંડળ ગુંજી રહ્યું હતું. જયારે તે લવણ સમુદ્રમાં પ્રવિષ્ટ થવા જઈ રહ્યો હતો ત્યારે તે પૂર્વ દિશા તરફ મુખ કરીને માગધ તીર્થમાં થઈને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy