SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे तृतीय वक्षस्कारः प्ररम्भयते अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्ति निमित्तं प्रष्टुकामः गौतमः प्रह- "सेकेणढणं" इत्यादि । मलम्-से केणढणं भंते ! एवं वुच्चइ भरहेवासे २ ? गोयमा ! भरहे णं वासे वेअद्धस्स पब्बयस्स दाहिणेणं चोदसुत्तरं जोअणसयं एक्कारस य एगूणवोसइभाए जोअणस्स अबाहाए लवणसमुदस्स उत्तरेणं चोद्दसुत्तरं जोअणसयं एक्कारस य एगूणवीसइभाए जोअणस्स अबाहाए गंगाए महाणईए पच्चत्थिमेणं सिंधूए महाणइए पुरथिमेणं दाहिणद्ध भरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए एत्थणं वीणी याणामं रायहाणी पण्णत्ता, पाइणपडीणाययों उदीणदाहिणविच्छिन्ना दुवालस जोयणायामा नवजोअण विच्छिण्णाधणवइमति णिम्माया चामीयरपागाराणाणा मणि पंचवण्णकविसीसग परिमंडिआभिरामा अलकापुरी संकासा पमुइय पक्कीलिया पच्चक्खं देवलोगभूआ रिद्धिस्थिमिअ समिद्धा पमुइयजणजाणवया जाव पडिरूवा ।। सू० १॥ छाया-तत् केनार्थेन भदन्त ! एव मुच्यते भरतवर्षम् २१ गौतम! भरते खलु वर्षे बैताढयस्य पर्वतस्य दक्षिणेन चतुर्दशोत्तरं योजनशतम् एकादशचैकोन विशति भागान् योजनस्याबाधया लवणसमुद्रस्योत्तरेण चतुर्दशोत्तरं योजनशतम् एकादशचैकोनविंशतिभागान् योजनस्था बाघया गङ्गाया महानाद्याः पश्चिमेन सिन्ध्वाः महानाद्याः पौरस्त्येन दक्षिणार्द्धभरतमध्यम तृतीयभागस्य बहुमध्यदेशभागे, अत्र स्खलु विनीता नाम राजधानी प्रक्षप्ता पूर्वापरयी दिशोरायता उत्तरदक्षिणयो विस्तीर्णा द्वादश योजनायामा, नवयोजन विस्तीर्णा धनपतिमत्या निमिता चामीकरप्राकाराः, नानामणि पञ्चवर्णकपिशीर्षपरिमण्डिताऽभिरामा अलकापुरी संकाशा, प्रमुदितप्रक्रीडीता, प्रत्यक्ष देवलोकभूता, ऋद्धस्तिमित समृद्धा' प्रमुदितजनजानपदा यावत् प्रतिरूपा ॥ सू० १ ॥ टीका “सेकेणटेणं" इत्यादि । (से केणटेणं भंते ! एवं वुच्चइ भरहे वासेर अथ सम्पूर्णभरतक्षेत्रस्वरूपश्रवणानन्तरं गौतमः पृच्छति तत्केनार्थेन खलु भदन्त ! एवमु * तृतीय वक्षस्कार का वर्णन प्रारम्भ * से केणटेणं भंते एवंवुच्चइ भरहेवासे २-इत्यादि सूत्र તૃતીય વક્ષસકારનું વર્ણન પ્રારંભ से केणहे णं भंते ! एवं बुच्चइ भरहेवासे-इत्यादि सूत्र-१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy