SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कारः सू० ६० सुषमदुष्षमासमाकालनिरूपणम् ५११ समायाम् प्रथमे त्रिभागे राजधर्मोयावद् धर्मचरणं च व्युच्छेत्स्यति विनाशं प्राप्स्यति, अत्र यावत्करणात् गणधर्मः पाखण्डधर्मश्च ग्राह्यः, अथ शेष विमागद्वयवक्तव्यतां प्रतिपादयितुमाह तीसेण समाए मज्झिम पच्छिमेसु तिभागेसु जाव पढममज्झिमेसु वत्तव्वया ओसप्पि. णीए सा भाणियया' इति. तम्यां खलु समायां मध्यम पश्चिमयोस्त्रिभागयोः यावत् प्रथ ममध्यमयोः - अर्थयोजनेन औचित्यात् मध्यम प्रथमयोरित्यासेयम्, अन्यथा शुद्धप्रातिलोम्यासमवेन अर्थानुपपत्तिरापद्यत । या वक्तव्यता अवसर्पिण्यामुक्ता सा भणितव्या,इत्येवं रीत्या चतुर्थारकः सम्पन्न:, अथ पञ्चमषष्ठौ आरको अतिदिशन्नाह -' सुसमा तहेव सुसमासुसमाबि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव सण्णिचारी' इति, सुषमा-पञ्चमसमास्वरूपः कालः, तथैव अवसर्पिणी द्वितीयारकवद् बोध्या, सुषमसुषमा षष्ठसमालक्षणः कालः षष्ठारक इत्यर्थः साऽपि तथैव- अवसर्पिणी प्रथमारकवद् बोध्या, कियत्पर्यन्तमत्र विज्ञातव्यमिति जिज्ञासायामाह-यावत् षविधाः मनुष्याः अनुसंक्ष्यन्ति संततिधारया अनुवर्तिष्यन्ति यावत् शनैश्चारिणः, संज्ञिचारिण इति भावः । अत्र यावत्पदान पूर्वो काः पद्मगन्धादय एव ग्रहोतव्याः ॥पू. ६०॥ इतिश्री वश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदेशभाषाकलित-ललितकलापालपकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुररायप्रदत्त-जैनशास्त्राचार्य,-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-प्रतिविरचितायां श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रस्य प्रकाशिकाख्यायां व्याख्यायां ॥ द्वितीयवक्षस्कारः समाप्तः॥ त्रिभाग में राअधर्म यावत् गणधर्म, पाखण्ड धर्म नष्ट हो जायेंगे (तोसे गं समाए मज्झिमच्छिमेसु तिमाएसु जाब पढममज्झिमेसु वत्तव्वया ऑसप्पिणीए सा भाणियव्वा) इस आरक के मध्यम और पश्चिम विभाग की वक्तव्यता अवसर्पिणी के चतुर्थ आरक के प्रथम और मध्यम के विभाग जैसो है। सुसमा तहेव ( सुसमसुसमा वि त व जाव छव्विहा मणुस्सा अणुलजिस्संति जाव सण्णि चारी) सुषमा और सुषमा सुषमा काल को वकव्यता जैसी अवसर्पिणी काल की प्ररूपणा करते समय कही गई हैं वैसी ही है । ॥६॥ द्वितीयवक्षस्कार का वर्णन समाप्त । त्या ७३४१४२न। स्थानमा पठित थये छे. प्रथम तीर्थ ४२नस्थानमा नहि. (तीसे णं समाए पढमें तिभाए रामधम्मे जाव धम्मचरणेअ वोच्छिजिस्लइ) सत्सपिशीना से तथा मा२४भां प्रथम विभाग २१५ यावत धर्म, पायम नाश पामशे. (तीसे णं समाए मम्झिमपच्छिमेसु तिभा पसु जाव पढममज्झिमेंसु वत्तव्वया ओसप्पिणीए सा भाणिદર) એ આરકમના મધ્યમ અને પશ્ચિમ ભાગની વક્તવ્યતા અવસર્પિણીના ચતુર્થ આરકના प्रथम मन मध्यम विभाग की छे. (सुसमा तहेव सुसमकलमा विसुतहेव जाव छविहा मणुस्सा अणुलज्ज़िस्संति जाब सण्णिवारो) सुषमा भने सुषमा सुषमा नी तयता જે પ્રમાણે અવસર્પિણી કાળની પ્રરૂપણ કરતાં કહેવામાં આવી છે, તેવી જ છે. તે ૬૦ છે બીજા વક્ષસ્કારનું ગુજરાતી ભાષાંતર સમાપ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy