SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १ भरतवर्ष नामकारणनिरूपणम् च्यते भरतवर्ष २ ? इति अस्मिन् क्षेत्रे भरतचक्रवती आसीद् अतएवास्य भरतं वर्षमिति नाम जातम् इति भगवान् प्रदर्शति-'गोयमा' इत्यादि- 'गोयमा ! भरहे णं वासे वेयड्ढस्स पव्ययस्स दाहिणेणं' भगवानाह-हे गौतम ! भरते खलु बर्षे वैताव्यस्य पर्वतस्य दक्षिणे दक्षिदिग्पति भागे इत्यर्थः 'चोदसुत्तरं जोयणसयं एकारस एगूणवीसइभाए जोयणस्स अबाहाए' चतुर्दशोत्तरं योजनशतम् एकादशचैकोनविंशतिभागान् योजनस्य अबाधया अन्तरं कृत्वा 'लवणसमुदस्स उत्तरेणं चोइसुत्तरं जोयणसयं एक्कारसय एगूणवीसइभाए जोयणस्स अबाहाए तथा लवणसमुद्रस्योत्तरे-दक्षिणलवणसमुद्रस्य उत्तरेभागे, चतुर्दशोत्तरं योजनशतम् एकादश चैकोनविंशतिभागान् योजनस्य अबाधया-अन्तरं कृत्वा, पूर्वापरसमुद्रयो गङ्गा सिन्धुभ्यां व्यवहितत्वान्न तद्विवक्षा कृता 'गंगाए महाणईए पच्चत्थिमेणं' गङ्गाया महानद्या पश्चात्ये पश्चिमायाम् ‘सिंधूए महाणईए पुरथिमेणं' सिन्ध्वा महानद्याः पूर्वस्यां दिशि'दाहिणद्धभरहमज्झिल्लतिभागस्स बहुमझदेसभाए'दक्षिणार्द्धभरतस्य मध्यमत. टीकार्थ-- १ इस सूत्र द्वारा श्री गौतम स्वामीने प्रभु से इस प्रकार पूछा है-कि (से केणद्वेणं भंते ! एवं वुच्चइ भरहे वासे २) हे भदन्त ! इस भरत क्षेत्र का नाम भरत क्षेत्र ऐसा किस कारण से रखा गया है ? इसके उत्तर में प्रभु श्री कहते हैं ( गोयमा ! भरहे णं वासेवेअद्धस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं जोयणसयं एक्कारसय एगूणविसइभाए जोय णस्स अनहाए लवणसमुदस्स उत्तरेणं) हे गौतम ! भरत क्षेत्र के वैताढ्य पर्वत के दक्षिण भाग में-११४११योजन के अन्तराल से तथा दक्षिण लवण समुद्र के उत्तर भाग में-११४ १९ ..योजन के अन्तराल से ( गंगाए महाणइए पचत्थिमेणं ) गंगा नदी की पश्चिम दिशामें (सिंधए महाणईए पुरथिमेणं ) सिन्धुनदीकी पूर्वदिशामें (दाहिणद्धभरहमज्झिल्लतिभागस्स टी -20 सूत्र 43 गीतमस्वामी प्रभुने माप्रमाणे प्रश्न ४य छ । (से केणटेणं भंते एवं बुच्चइ भरहेवासे २) डन्त ! म भरतक्षेत्र नाम भरतक्षेत्र मेशन शा २५था प्रसिद्ध थयछ १ अनावमा प्रभु ४३ छ (गोयमा! भरहेणं वासे वेअद्धस्स दाहिणेणं चोद्दसुत्तर जोयणसयं एक कारसय एगूणवीसइभाए जोयणस्स अवाहाए लवणसमुहस्स उत्तरेण) હિ ગૌતમ ! ભરતક્ષેત્રના વૈતાઢ્ય પર્વતના દક્ષિણભાગથી ૧૧૪૧ યોજના અંતરાલથી તેમજ इक्षिय १५ समुद्रना उत्तरभागमा ११४-११११८ यानन मतलथी (गंगाए महाणईए पञ्चथिमेणं) मा महानहानी पश्चिम दिशाम (सिंधूए महाणईए पुरस्थिमेण सिधु नहीनी पूर्ण हिशामा (दाहिणभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए) मने क्षिा मरतना भयतताय भागना पर मध्यप्रदेश सभा (पत्थ णे बिणीआ णाम रायहाणी पण्णत्ता) વિનીતા નામક એક રાજધાની કહેવામાં આવેલ છે. ૧૧૪ જનની ઉત્પત્તિ–ને પ્રકાર આ પ્રમાણે છે. ભરતક્ષેત્રને વિસ્તાર ૫૨૬૬૧૯ ચીજન જેટલે છે, વૈતાદ્યપર્વતનો વ્યાસ ૫૦ જન જેટલું છે. તો આને ભરતક્ષેત્રના વિસ્તારમાંથી બાદ કરીએ તો ૪૭૬ ૪૧૯ એજન શેષ ६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy