SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका सू. ५ पद्मवरवेदिकायाः वहिर्भागस्थ वनपण्डवर्णनम् ३७ लियविणमिय पणमियसुविभत्तपडिमंजरिवर्डिसयधरा सुयवरहिणमयण सलागकोइल कोरगभिंगार को उलकजीवंजीवग दोमुहकविलपिंगलक्खगकारंडव चक्कवाय कलहंस सारस अग सउणगणमिण विरइय सदुन्य महुरसरणाइया सुरम्मा सपिंडिय दरिय भमरमहुयरिय पहकर परिलितम तछप्पय कुसुमासवलोलमहुरगुमगुमेंत गुंजत देसभागा अभितरपुष्पफला बाहिरपत्तछन्ना पुप्फेहि फलेहिय उच्छन्न पलिच्छन्ना णीरोयरा अकंटया साउफला जाणाविहगुच्छ गुम्ममडंबगसोहिया विचित्तसुह के उभूया वावि पुक्खरिणी दीहिया सुनिवेसियरम्मजालघरमा पिडिमनीहारिम सुगंधी सुहसुरभिमणहरं च महया गंधद्धाणि मुयंता सुहसाउके बहुला अणेगरह जाणजुग्ग सिबिय संदमणिया पविमोयणा पासाईया जाव पडिरुवा " इति । कृष्णः, कृष्णावमासः, नीलः, नीलावभासः, हरितः, हरितावभासः, शीतः, ataraare: स्निग्धः, स्निग्धावभासः तीव्रः, तीव्रावभासः, कृष्णः, कृष्णच्छायः, नील:, नीलच्छायः हरितः, हरितच्छायः शीतः शीतच्छायः, स्निग्धः स्निग्धच्छायः, तीव्रः तीव्रच्छायः, घनकटितटच्छायः, रम्यः, महामेघनिकुरम्बभूतः । खलु पादपाः, मूलवन्तः कन्दवन्तः स्कन्धवन्तः त्वग्वन्तः शालवन्तः, प्रवालवन्तः पत्रव न्तः, पुष्पवन्तः फलवन्तः, बीजवन्तः, आनुपूर्वी सुजातरुचिर वृत्तभावपरिणताः, एक स्कन्धिनः, अनेक शाखा प्रशाखाविटपाः, अनेक नर व्यामसुप्रसारिताग्राह्यघन विपुलवृत्तस्कन्धाः, अच्छिद्रपत्रा:- अविरलपत्राः, अवातीन पत्राः, अनीतिपत्राः निर्धूतजरठपाण्डुपत्राः नव हरितभासमानपत्रकारान्धकारगम्भीर दर्शनीयाः, उपविनिर्गत नवतरुणपत्र पल्लव कोमलोज्ज्वलचलत्किसलय सुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः नित्यं कुसुमिताः, नित्यं मुकुलिताः नित्यं लवकिता नित्यं स्तवकिताः, नित्यं गुल्मिता नित्यं गुच्छिताः, नित्यं यमलिताः, नित्यं युगलिताः, नित्यं विनमिताः, नित्यं प्रणमिताः नित्यं सुविभक्त प्रतिमञ्जर्यवतंसकधराः । नित्यं कुसुमित मुकुलितलव कितस्तव कितगुल्मित गुच्छितयमलित युगलितविनमितप्रणमित सुविभक्तप्रतिमञ्जर्यवतंसकधराः शुकबर्हिण - मदनशलाका - कोकिल - कोरक - भृङ्गारक- कोण्डलक जीवजीवक - नन्दीमुख कपिल - पिङ्गलाक्षक--कारण्डव--चक्रवाक--कर हंस - सारसा ने कशकुनगणमिथुनविरचित शब्दोन्नतमधुरस्वरनादिताः सुरम्याः सम्पिण्डितदृप्तभ्रमरमधुकरीप्रकर परि लीयमानमत्तपट्पदकुसुमासवलोलमधुर गुमगुमायमान गुञ्ज देशभागाः, अभ्यन्तर पुष्पफलाः बहिः पत्रावच्छन्नाः पुष्यैः फलैश्चावच्छन्नप्रतिच्छन्नाः स्वादुफलाः नीरोगकाः अकण्टकाः नानाविध गुच्छगुल्ममण्डपकशोभिताः विचित्रशुभकेतुभूताः वापीपुष्करिणीदीर्घिकासु निवेशितरम्यजालगृहका : पिण्डिम निहारिम सुगन्धिशुभसुरभिमनोहरां च महागन्धत्राणि मुञ्चन्तः शुभसेतु केतु बहुलाः अनेकरथशकटयानयुग्य गिल्लिथिल्लिस्यन्दमानिका शिबिका प्रविमोचनाः सुरम्याः प्रासादीयाः दर्शनीयाः, अभिरूपा: प्रतिरूपाः, इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy