SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशप्तिसूत्रे इत्यर्थः, (विरसमेहा) विरसमेघाः-जलीयरसविरुद्धरसयुक्तजलबर्षिमेघाः, अमुमेवार्थ स्पष्टप्रतिपत्तये प्राह-(खारमेहा) क्षारमेघाः सर्जादिक्षारसदृशरसयुक्तजलवपिमेघाः(खत्तमेहा) खात्रमेघाः-कारीषरसमयजलवर्षिमेघाः(अग्गिमेहा) अग्निमेघाः-अग्निवहाहकारिजलवर्षिमेघाः (विज्जुमेहा) विद्युन्मेधाः-विद्युत्पातकारिणो मेघाः (विसमेहा) विषमेघाः-विषवत्प्राणघातकजलवार्षिमेधाः (अजवणिज्जोदगा) अयापनीयोदकाः अयापनीयं-निर्वाहायोग्यम् उदकं-जलं येषां ते तथा निर्वाहायोग्यजलवषिणो मेघाः, (वाहिरोगवेदणोदीरणपरिणामसलिला) व्याधिरोगवेदनोदोरणपरिणामसलिला:-व्याधयः चिरकालघातिनः कुष्ठादयः रोगाः -सद्योघातिनःशूलादयः' तज्जनिता या वेदना-व्यथा, तस्या उदीरणम्-अमाप्तेऽपिसमये उदयावलिकायां प्रवेशनं तदेव परिणामः-परिपाको यस्य तादृशं सलिलं जलं येषां तथा व्याध्यादिकारि जलवर्षका मेघाः, अतएव (अमणुण्णपाणिअगा) अमनोज्ञपानीयका:-अम नोज्ञम् अरुचिरं पानीयकंजलं येषां ते-अरुचिजलवर्षिणो मेघाः, एवंविधाः सर्वे मेघाः (चंडानिलपहततिक्वधारा-णिवायपाउरं) चण्डानिलप्रहततीक्ष्णधारा-निपात-प्रचुरम्चण्डानिलेन-प्रचण्डवायुना प्रहतानां प्रकीर्णानां विक्षिप्तानां तीक्ष्णधाराणां-बलवद्धाराणां यो निपातः निपतनं, स प्रचुरो=बहुलो यस्मिन् स तथा तम्(वासं)वर्ष-वृष्टि(वासिहिति) वर्षिष्यन्ति । अनेन वर्षणेन यद् भविष्यति तदाह 'जेणं भरहे' इत्यादि । (जे णं)येन वर्षबार बार (अरसमेहा विरसमेहा खारमेहा स्वत्तमेहा अम्गिमेहा विज्जुमेहा विसमेहा अजवणिज्जोदगा) स्वादुरसवर्जित जलवर्षीमेघ-जलीय रस से विरुद्ध रसयुक्त जलवर्षी मेघ, खारमेघ-सर्जादिसार सदृश रसयुक्त जलवर्षीमेघ खारमेघ कारीषरस सदृश नलवर्षी मेघ अग्निमेघ-अग्नि तुल्य दाहकारी जलवर्षी मेघ, विद्युत्मेघ-विद्युत्पात कारी मेघ, विषमेघ विषके जैसे प्राणघातक जल वरसानेवाले मेघ, निर्वाह के अयोग्य जल को वरसानेवाले अयापनीयोदक मेघ, (वाहिरोगवेदणोदीरणपरिणामसलिला) असमय में चिर कालघाती कुष्ठादिक रोग रूप परिणामोत्पादक नल वाले मेघ, सद्योपाती शूलादि वेदनाकारक जलवाले मेघ कि जिनका (अमणुण्णपाणि अगा) पानी अरुचि कारक होगा-ऐसे अरुचिकारक नल को वरसाने वाले मेघ, ऐसी वर्षा करेंगे गीतम! (अभिक्खणं) पारा२ (अरसमेहा घिरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेंहा अजवणिजोदगा) २१दुरसति rahषी भा-neीय रसथी खि રસયુક્ત જલમે, ખારેમેઘા-સાદિ સારસદશ રસયુક્ત જલવષી મેઘા, ખારમે-કારીષ રસસદશ જલવષી મેઘ, અગ્નિ મેઘ-અગ્નિતુલ્ય દાહકારી જલવષી મેઘા, વિધુભેઘ-વિદ્યત્યાત કારી મે, વિષમેઘે-વિષ જેવી પ્રાણુ ઘાતક જલવૃષ્ટિ કરનારા મેઘો નિર્વાહ-અગ્ય rance ४२ना२। अयापनायो मधे(वाहिरोगवेदणोदीरणपरिणामसलिला)समयमा (५२. કાળ ઘાતી કુઠાદિક રોગરૂપ પરિણામોત્પાદકજલયુક્ત મે, સોઘાતી શૂલાદિ વેદના ક રક सयुक्त भेधा, मनु (अमणुण्णपाणि अगा) पाली अ४ि थशे, सेवा (५४८२४ જલવૃષ્ટિ કરનારા મેઘા, એવી વર્ષા કરશે કે જેમાં વૃષ્ટિધારા પ્રચંડ પવનના આઘાતેથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy