SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका.द्विवक्षस्कार सू. ५४ षष्ठारकस्वरूपनिरूपणम् ४५९ दुप्पमदुष्षमायां समायाम् (अभिक्खणं) अभीक्ष्णमभीक्ष्णम् वारंवारम् (धूमाहिति) धृमायिव्यन्ते धृममुगिरिष्यन्ति (अ) च (दिसा) दिशाः कीदृश्यो दिशः ? (समंता रउस्सला) समन्ताद् रजस्वला सर्वतो रजोयुक्ताः तथा (रेणुकलुसतमपडलणिरालोआ) रेणुकलुषतमपटलनिरालोकाः रेणुभिः रजोभिः कलुषाः म्लानाः अतएव तमःपटलनिरालोकाः तमःपटलेन अन्धकारसमूहेन निरालोकाः प्रकाशवर्जिताः । तथा अस्यां दुष्षमदुष्षमायां समायां (समयलुक्खयाएणं) समय रुक्षतया समयस्य कालस्य रुक्षतया खलु-निश्चयेन(अहियं) अधिकं प्रचुरम् अपथ्यं वा (सीयं)शीतं-हिमं(चंदा) चन्द्राः (मोच्छिहिति) मोक्ष्यन्तिपातयिष्यन्ति वर्षयिष्यन्ति तथा (अहियं) अधिकम् अहितं वा यथा स्यात्तथा (सूरिया) सूर्याः (तविस्सति) तप्स्यन्ति तापं मोक्ष्यन्ति । अयं भावः-कालरौक्ष्येण जीवानां शरीराणि रूक्षाणि भविष्यन्ति, ततश्च तेषां जोवानां शीतोष्णजनितोऽधिकः पराभवो भविष्यतीति । अथ पुनर्यद दुष्पमदुष्षमायां समायां भविष्यति तदाह-(अदुत्तरं) इत्यादि। (अदुत्तरं च णं) अथोत्तरम् एतदनन्तरम् अग्रेच खलु (गोयमा) हे गौतम ! (अभिक्खणं) अभीक्षण-पुनः पुनः (अरसमेहा) अरसमेधाः-अरसा:-रसरहिताश्च ते मेघाश्चेति, स्वादुरसवर्जितजलवर्षिमेघा रेणुकलुसतमपड़लणिरालोआ समयलुक्खयाएणं अहिअं चन्दा सीअं मोच्छिहिति, अहिअं सुरिमा तविस्संति) इस दुष्षमदुषमा काल में दिशाएँ निरन्तर धूमके जैसीप्रतीत होगी अर्थात् दिशाएँ धमका वमन करनेवाली होगी चारों ओर से इनमें धूलि धूलि ही छाई रहेगी इस कारण वे अन्धकार से युक्त होने के कारण प्रकाश से रहित बन जायेगी तथा इस दुष्षम दुष्षमाकाल में काल के अनुसार रुखापन होने के कारण (अहियं सीअं चंदा.) अधिक मात्रा में या अपध्यरूप में अर्थात् सहन न की जासके इस रूप में हिम की वर्षा चन्द्र करेंगे सूर्य इतनी अधिक उष्णता की वर्षा करेंगे कि जिसे सहन करना बड़ा भारी कठिन हो जायगा तात्पर्य यह है काल की रूक्षता के निमित्त से जीवों के शरीर रूक्ष होगें. अतः शीत और उष्ण की अधिकता से जीवों को महान् कष्ट का सामना करना होगा. (अदुत्तरं) इसके वाद (गोयमा !) हे गौतम (अभिवणं) देशान्तरमा पाडयाना२ शे. (इह अभिक्खण धूमाहितिअदिसा समंता रउस्सला रेणुकलु सतमपडलणिरालोमा समयलुक्याएणं अहियं चंदा सीअं मोच्छिहिंति अहिले सरिआ तविस्संति)ो हुभ हुभामilgunमो सतत धूम-२वीप्रतीत थरी थेट ધૂમનું વમન કરનારી થશે. ચોમેર એમાં ધૂળ જ છવાઈ રહેશે. એથી તે અંધકારાવૃત્ત થવાથી પ્રકાશ રહિત થઈ જશે તથા એ દુષમ દુષમકાળમાં કાળ મુજબ રૂક્ષતા હોવા બદલ (अहियसीयं चंदा.) मधिमात्रामा अथवा म५थ्य३५i मेट सहन न थ थे રૂપમાં ચન્દ્ર હિમવર્ષા કરશે. સૂર્ય એટલી બધી માત્રામાં ઉષ્ણુતાની વર્ષા કરશે કે તે અસહ્ય થઈ પડશે. તાત્પર્ય આ પ્રમાણે છે કે કાલની રૂક્ષતાને લીધે જીવોના શરીર રૂક્ષ થશે એથી शासन मन्ने ४ पाथी ७वान महान् ४०८ यशे.(अदुत्तरं) त्या२ मा (गोयमा Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy