SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५६ जम्बूद्वीपप्रज्ञप्तिसूत्रे हिताश्च विकलरूपाः परूढ नखकेशश्मश्रु रोमाणः कालः खरपरुषश्यामवर्णाः भ्रष्टशिरसः कपिलपलितकेशाः बहुस्नायुनि संपिनद्धदुर्दशनीयरूपाः सङ्कुटि (चि) त वलीतरङ्गपरिवेष्टिताङ्गाङ्गाः जरापरिगता इव स्थविरकनराः प्रविरलपरिषण्णदन्तश्रेणयः उद्भटघटामुखाः विषमनयनवक्रनासाः वक्रवलयः विकृतभीषणमुखा ददुविकिटिभसिध्मस्फुटितपरुच्छ्वयः चित्रलाङ्गाङ्गाः कच्छुकसरा (कण्डु विशेषा) भिभूताः खरतीक्ष्णनखकण्डूयित विकृततनवः टोलाकृति विषम सन्धिबन्धनाः उत्कटुकास्थि कविभक्तदुर्बल कुसं हनन कुप्रमाण कुसंस्थिता कुरूपा कुस्थानाSsसनकुशय्यकु भोजिनः अशुचयः अने कव्याधिपीडिताङ्गाङ्गास्वर्लाद्वह्वलगतयः निरुत्साहाः सत्वपरिवर्जिता विगतचेष्टाः नष्टतेजसः अभीक्षणं शीतोष्णखर परुषवातमिश्रित मलिनर्पासुरजोगुण्ठिताङ्गाङ्गाः बहुकाधमानमायालोभाः बहुमोहाः अशुभदुःखभागिनः अवसन्नं धर्मसंज्ञा सम्यक्त्वपरिभ्रष्टा उत्कर्षेण रत्नि प्रमाणमात्राः षोडशवि शतिवर्षपरमायुषः बहुपुत्रनत्पृपरिवारप्रणयबहुलाः गङ्गासिन्धूमहानद्यो वैताढ्य च पर्वतं निश्रया द्वासप्ततिः निगोदा बीजे वीजमात्राः बिलवासिनो मनुजा भविष्यन्ति ते खलु भदन्त मनुजा किमाहरिष्यन्ति ?, गौतम ! तस्मिन् काले तस्मिन् समये गङ्गासिन्धूमहानद्यौ रथपथमात्र विस्तारे अक्षस्रोतः प्रमाणमात्रं जलं वक्ष्यत्तः तदपि च जलं बहुमत्स्यकच्छपाकीर्णम् नैव खल्वप् बहुलं भविष्यति ततः खलु ते मनुजा सूरास्तमनमुहूर्त्ते च विलेभ्यो निर्धाविष्यन्ति विलेभ्यो निर्धाव्य मत्स्यकच्छपान् स्थलानि ग्रहिष्यन्ति मत्स्यकच्छपान स्थलानि ग्राहयित्वा शीतातपतप्तैः मत्स्यकच्छपैरेकविंशतिं वर्षसहस्त्राणि वृत्तिं कल्पयन्तो विहरिष्यन्ति । ते खलु भदन्त ! मनुजाः निः शीलाः निर्वताः निर्गुणाः निर्मर्यादाः निष्प्रत्याख्यान पोषधोपवासाः अवसन्नं मांसाहाराः मत्स्याहाराः क्षौद्राहाराः कुणपाहाराः कालमासे कालं कृत्वा क्व गमिष्यन्ति क्व उपपत्स्यन्ते?, गौतम ! अवसन्नं नरकतिर्यग्योन्योरुपपत्स्यन्ते । तस्यां खलु भदन्त ! समायां सिंहाः व्याघ्राः वृकाः द्वीपिकाः ऋक्षाः तरक्षाः पराशराः (खङ्गिनः) शरभशृगालविडालश्वानः (शुनकाः) कोल शुनकशशकाः चित्रकाः बिल्ललकाः (श्वापदाः) अवसन्नं मांसाहाराः मत्स्याहाराः क्षौद्राहाराः कुणिपाहाराः कालमासे कालं कृत्वा क्व गामिष्यन्ति क्व उपपत्स्यन्ते १, गौतम ! अवसन्नं नरकतिर्यग्योन्योरुपपत्स्यन्ते !, ते खलु भदन्त ! डङ्काः कङ्काः पिलकाः मद्गुकाः शिखिनः अवसन्नं मांसाहाराः यावत् क्व गमिष्यन्ति क्व उपपत्स्यन्ते ?, गौतम ! अवसन्नं नरकतिर्यग्योन्योः यावत् उपपत्स्यन्ते ॥ सू० ५४ ॥ टीका- “ती से णं समाए" इत्यादि - तस्यां दुष्षमायां खलु समायां 'काले अब छट्टा आरक का प्रारम्भ करते हैं 'ती सेणं समाए एक्कवीसार वाससहस्सेहिं' इत्यादि सूत्र - ५४ टीका - अवसर्पिणी का दुष्षमा नामका पाँचवां आरक जो कि २३ हजार वर्षका कहा --- હવે છઠ્ઠા આરાના પ્રારંભ કરીએ છીએ. 'ती सेणं समाए एक्कवीसाए वाससहस्सेहिं' इत्यादि सूत्र - ५४ ટીકા-અવાણીને દુખમાનામક પાંચમા આરક કે જે ૨૧ હજાર વર્ષ જેટલે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy