SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कारः सू.५४ षष्ठारकस्वरूपनिरूपणम् ४५७ एकवीसाए, एकविंशत्या एकविंशतिसंख्यकैः ( वाससहस्सेहिं) वर्षसहस्रैः प्रमिते (काले ) काले समये (विकते) व्यक्तिक्रान्ते व्यतीते (अनंतेहिं) अनन्तैः निरवधिकैः (वण्णपज्जवेहिं ) वर्णपर्यवैः वर्णपर्यायै ( गन्धपज्जवेहिं ) गन्धपर्यवैः गन्धपर्यायैः (रसपज्जवेहिं ) रसपर्यवैः सपर्यायैः (फासपज्जवेहिं) स्पर्शपर्यवैः स्पर्शपर्यायैः (जाव) यावत् अत्र यावत्पदेन (अणं तेहि संघयणपज्जवेहिं अणतेर्हि संठाणपज्जवेहिं अणंतेहि उच्च तपज्जवेहि अणंतेहिं अगुरुलहुज्जवेहिं अणंतेहिं उद्वाणकम्मबलवारिअरिसक्कार परक्कम पज्जवेर्हि अनंतगुणपरिहाणीए) एषां पदानां सग्रहो बोध्यः एतच्छाया - अनन्तैः संहननपर्यवैः अनन्तैः संस्थानपर्यवैः अनन्तैरुच्च त्वपर्यवैः अनन्तैरायुपर्यवैः अनन्तैर्गुरुलघुपर्यवैः अनन्तैरुत्थानकर्मबलवीर्य पुरुषकार पराक्रमपर्यवैः अनन्तगुणपरिहान्या इति एतदीयोऽर्थः द्वितीयार के सुषमाकालवर्णनप्रसङ्गे उक्त इति ततो ग्राह्यः (परिहायमाणे २) परिहीयमानः २ हानिं गच्छन् २ काल उपस्थितो भवति, ( एत्थ ) अत्र अत्रान्तरे (णं) खलु (दुसमदुसमा ) दुष्षम दुष्षमा एतन्नाम्नी (णामं ) नाम प्रसिद्धा (समा) समो काळ अमुमेवार्थ स्पष्टीकर्तुमाह (काळे) कालः समयः (पाडिवज्जिस्सइ) प्रतिपत्स्यते उपस्थास्यति (समणाउसो) श्रमणाssयुष्मन् ! हे श्रमण हे आयुष्मन् ! (तीसे) तस्यां दुष्षमदुष्पमायां (णं) खलु (भंते ) भदन्त हे महानुभाव ( समाए) समायां कालापरपर्यायाम् यद्वा । ( उत्तमकट्टपत्ताए) इत्यस्य उत्तमकष्टप्राप्तायाम् इतिच्छाया तत्पक्षे परमकष्टप्राप्तायाम् इत्यर्थः (भरहस्स) भरतस्य भरत - है जब व्यतीत हो जावेगा और कालक्रम से (अणतेहिं वण्णपज्जवेहिं गन्धपज्जवेहिं रसपज्जवेहि फासपज्जवेहिं जाव परिहायमाणे २ एत्थणं दूसमदूममाणामं समा काले पडिवज्जिस्सइ समणाउसो) अनन्तवर्णपर्यायें, अनन्त गन्धपर्यायें, अनन्त रसपर्यायें अनन्तस्पर्श पर्यायें, और यावत्पदग्राह्य (अणतेहि संघयणपज्जवेहिं, अणंतेर्हि संठाणपञ्जवेहिं) अनन्त संहनन पर्यायें, अनन्त संस्थानपर्यायें, (अहिं अगुरुलहुज्जवेहिं अणंतेहिं उट्ठाणकम्मबलवीरियपुरिसक्कार परक्कमपज्जवेहिं अनंतगुणपरिहाणीए) अनन्त अगुरुलघुपर्यायें अनन्तउत्थान कर्म, बल, वीर्य पुरुषकार पराक्रम पर्यायें अनन्तगुणरूप से घटती जावेगी तब हे श्रमण आयुष्मन् ! दुष्षमदुष्षमा नामका छट्टा आरा प्रारम्भ हो जावेगा (तीसे णं भंते समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आयारभाव - वामां आवे छे. न्यारे व्यतीत थर्म नशे भने असमथी (अणतेहिं वण्णपज्जवेहि गन्धपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं जाव परिहायमाणे २ पत्थणं दूसमदूसमा णामं समा काले पडिवज्जिस्सह समणाउलो) न्यारे अनंतवर्थ पर्याय अन अन्धपर्याय, अनंतरस पर्यायो, अनंत स्पर्श पर्यायाने यावत्पाद्य (अणंतेहिं संघयणपज्जवेहिं अणतेहि संठाणपज्जवेहि) अनंत सडनन पर्याय अनंत संस्थान पर्याय, ( अणतेर्हि अगुरुलहुज्जवेहिं अणतेहि उठाणकम्मबलवीरियपुरिसक्कार परक क्रमपज्जवेहिं अनंत गुणपरिक्षाणीप) अनंत अगुरुलघु पर्याय। अनंत र उत्थानउर्भ, जणवीर्य, पुरुषार पराभ પાઁયા અનંત રૂપમાં ઘટિત થતા જશે ત્યરિ હું શ્રમણ આયુષ્માન્ ! દુષ્કર્મ દુષ્ટમાનામક छठ्ठो भारे। आरंभ थशे, "तीलेणं भंते ! समाए उत्तम कट्टपत्ताप भरदस्त वासस्ल फेरि ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy