SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटोद्विवक्षस्कारसू.५० कलेवराणिचितोपरिस्थापनानन्तरिकशक्रादिकार्यनिरूपणम् ४२७ तएणं से सक्के देविंदे देवराया ते बहवे भवणवइ जाव वेमोणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! तित्थयरचिइगाए जाव अणगारचिइगाए अगुरुतुरुक्कघयमधुं च कुंभग्गसो य भारग्गसो य साह रह, तरणं ते भवणवइ जाव तित्थयर जाव भारग्गसो य साहरंति, तएणं से सक्के देविंदे देवराया मेहकुमारे देवे सहावेइ सदावित्ता एवं वयासी खिप्पामेव भा देवाणप्पिया ! तित्थ यर चिइगं जाव अणगारचिइंगं च खीरोदगेणं णिव्बावेह, तर्पण ते मेहकुमारा देवा तित्थयरचिइगंजाव णिवावें ति, तएणं से सके देविदे देवराया भगवओ तित्थयरस्स उवरिलं दाहिण सकहं गेण्हइ ईसाणे देविदे देवरोया उवरिलं वामं सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ, बली वइरोयणिदे वइरोयणराया हिट्ठिलं वामं सकहं गेण्हइ, अवसेसा भवणवइ जाव वेमाणिया देवा जहारिहं अवसेसाई, अंगमंगाई, केइ जिणभत्तीए केइ जीयमेयंति कटु केइ धम्मोत्ति कटु गेण्हंति सू० ॥५०॥ छाया-ततः खलु स शको देवेन्द्रो देवराजोऽग्निकुमारान् देवान् शब्दयति शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायामग्निकार्य विकुरुत, विकृत्य पतामाक्षप्तिकां प्रत्यर्पयत, ततः स्खलु तेऽग्निकुमारा देवा विमनसो निरानन्दा अश्रुपूर्णनयनास्तीर्थकरचितिकायां यावदनगारबितिकायां चाग्नि कायं विकुर्वन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजो वायुकुमारान् देवान् शब्दयति शयित्वा एवमवदत् क्षिप्रमेव भो देवाणुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायां च वायुकुमारं विकुरुत विकृत्य अग्निकायमुज्ज्वलयत तीर्थकर शरीरकं गणधरशरीरकाणि अनगारशरीरकाणि च धमापयत, ततः खलु ते वाउकुमारा देवा विमनसो निरानन्दा अश्रुपूर्णनय. नास्तीर्थक रचितिकायां यावत् विकुर्वन्ति अग्निकायमुज्ज्वलयन्ति तीर्थकरशरोरकं यावदनगारशरीरकाणि च धमापयन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजस्तान् बहून् भवनपति यावद् वैमानिकान् देवान् एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायामगुरुतुरुष्क घृतमधु च कुम्भारशश्च भाराग्रशश्च संहरत, ततः खलु ते भवनपति यावत् तीर्थकर यावद् भाराग्रशश्च संहरन्ति, ततः खलु सशको देवेन्द्रो देवराजो मेघकुमारान् देवान् शब्दयति शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थकरचितिकां यावदनगारचितिकां च क्षोरोदकेन निर्वापयत, ततः खलु ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy