SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४२८ जम्द्वीपप्रज्ञप्तिसूत्र मेघकुमारा देवस्तीर्थकरचितिका यावन्निर्वापयन्ति, ततः खलु स देवेन्द्रो देवराजो भगवतस्तीर्थकरस्य उपरितनं दक्षिण सक्थि गृह्णन्ति, ईशानो देवेन्द्रो देवराजः उपरितनं वाम सक्थि गृह्णन्ति, चमरोऽसुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिण सक्थि गृह्णन्ति, बली वैरोचनेन्द्रो वैरोचनराजेाऽधस्तनं वामं सक्थि गृह्णन्ति, अवशेषा भवनपति यावद् वैमानिका देवा यथार्हमवशेषाणि अङ्गाङ्गानि, केचिजिनभक्त्या केचिज्जोतमेतदिति कृत्वा केचिद् धर्म इति कृत्वा गृहन्ति ॥सू० ५०॥ टीका---'तएणं से सक्के' इत्यादि । ततः तदनन्तरं भगवदादिशरीराणां तत्तच्चितासु संस्थापनानन्तरम् खलु स:पूर्वोक्तः शक्रः 'देविंद: देवेन्द्रः 'देवराया' देवराजः 'अग्गिकुमारे' अग्निकुमारान् 'देवे' देवान् 'सदावेइ' शब्दयति 'सदावित्ता' शब्दयित्वा-आहूय ‘एवं' एवं-वक्ष्यमाणम् 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेव-शीघ्रमेव 'भो देवाणुप्पिया !' भो देवानुप्रियाः ! हे महानुभावाः ! 'तित्थयरचिइगाए' तीर्थकरचितिकायाम् 'जाव' यावत्-यावत्पदेन-'गणहरचिइगाए' इति संग्राह्यम् तस्य 'गणधरचितिकायाम्' इति छाया, गणधरचितायामिति तदर्थः, 'अणगारचिइगाए' अनगारचितिकायाम् अनगारचितायाम् 'अगणिकायं' अग्निकायम-अग्निम् 'विउव्वह' विकुरुत-वैक्रियशक्त्योत्पादयत 'विउव्धित्ता विकृत्य चिता में भगवान् आदि के शरीरों को रखने के अनन्तर शक आदिकों ने जो काम किया उसे इस सूत्र द्वारा सूत्रकार प्रकट करते हैं --"तए णं से सक्के देविंदे देवराया अग्गिकुमारे" इत्यादि । टीकार्थ-"तएणं' भगवान् आदिनाथ आदि के शीरों को चिताओं में रखने के बाद "देविंदे" देवेन्द्र "दवराया" देवराज "सक्के" शकने "अग्गिकुमारे देवे" अग्निकुमार देवों को "सदावेइ" बलाया "सद्दावित्ता" बुलाकर "एवं वयासी" उन देवों से उसने ऐसा कहा-“भो देवाणुप्पिया" हे देवानुप्रियो ! आपलोग “तित्थगरचिइगाए" तीर्थकर की चिता में यावत् "गणहरचिइगाए" गणघरों की चिता में और “अणगारचिइगाए" अनगारों की चिता में "अगणिकायं विउव्वह" अग्निकाय को-अग्नि की-विकुर्वणा करो-विक्रियाशक्ति से अग्नि को उत्पन्न करो 'विउन्वित्ता' ચિતામાં ભગવાન આદિના શરીરને સ્થાપિત કરીને શક વગેરેએ જે કંઈ કર્યું તેને આ સૂત્ર વડે સૂત્રકાર પ્રકટ કરે છે. __ 'तएण से सक्के देविंदे देवराया अग्गिकुमारे' इत्यादि ॥सूत्र ५०॥ शहाथ-(तएण) सगवान विगेरेना शरीराने किता। ५२ भूया मा (देविदे) हेवेन्द्र (देवराया) हे१२।४ (सक्के) श (अग्गिकुमारे) AS भा२ वान (सदावेइ) सोसाव्या (सदावित्ता) मालावीन (एवं वयासी) ते वान त म प्रमाणे यु-(भो देवाणुप्पिया) हेवानुप्रियेो, तमे (तित्थगरचिइगाए) तीथ ४२नी कितामां यावत् 'गणहरचिइगाए गए धनी यिताम अने (अणगारचिइगाए) अनगारानी चितामा (अगणिकाय विउवह) भनिनायनी-मनिना ४ि२, विडिया शतिथी गनिने ५- ४२। (विउम्वित्ता) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy