SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 30 जम्बूद्वोपप्राप्तिसूत्र तत्र तत्र देशे तत्र तत्र बहको हयसवाटा गजसनाटाः न सङ्घाटाः किन्नरसवाटा: किंपुरुषसधाटाः महोरगसङ्घाटाः गन्धर्वसङ्घाटाः वृषभसङ्घाटाः सर्वरत्नमयाः यावत् प्रतिरूपाः, एवं पंक्तयोऽपि पीथयोऽपि मिथुनकान्यपि । च तस्याः खलु पद्मवरवेदिकाया तत्र तत्र देशे तत्र तत्र वयः पमलताः नागलताः अशोकलताः चम्पकलताः बनलनाः वासन्तीलताः अतिमुक्तलताः कुन्दलता श्यामलता नित्यं कुसुमिताः नित्यं मुकुलिताः नित्यं लकिता: नित्यं स्तवकिताः नित्यं गुल्मिताः नित्यं गुच्छिताः नित्यं याताः नित्यं युगलिताःहित्यं विनमिताः नित्यं प्रणमिताः नित्यं मुविमतपतिपिण्डमचर्यवतंसकधराः नित्यं कुसुमित मुकुलित लकितस्तवकित गुलिमत यमलितयुलित विनमित प्रणमित मुविभकप्रतिपिण्डमञ्जयंवतंसकधराः सर्वरत्नमय्यः अच्छाः यावत् प्रतिरूपाः । तस्याः खलु पनवरवेदिकायाः तत्र तत्र देशे तत्र २ अक्षय स्वस्तिकानि प्रज्ञप्तानि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि । अथ के नार्थेन भदन्त ! एवमुच्यते-पावरवेदिकः ? २ गौतम! पद्मवरवेदिकायास्तत्र तत्र देशे तत्र २ वेदिका वेदिकावाहामु वेदिकापुटान्तरेषु स्तम्भेषु स्तम्भबाहासु स्नम्मशीर्षेषु स्तम्भपुटान्तरेषु सूचीषु सूचीमुखेषु सूनीफलकेषु सूची पुटान्तरेषु पक्षेषु पक्षवाासु बहूलि उत्पलानि पमानि कुमुदानि सुभुगानि सौगन्धि कानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि महावापिकच्छ बसमानानि प्रज्ञप्तानि श्रमणाऽऽयुष्मन् ! सा एतेनार्थेत गौतम ! एवमुच्यते-पद्मबरवेदिका २ 'अदुत्तरं पाणं' अथ च खलु गौतम ! पदमवरवेदिका इति शाश्वतं नामधेयं प्रज्ञप्तम् । पदभवरवेदिका खलु भदन्त कि शाश्वती अशाश्वती ? गौतम स्यात् शाश्वती स्यादशाश्वतो अथ केनार्थेन स्यात् शाश्वती स्यादशाश्वती ? गौतम ! द्रव्यार्थतया शाश्वतीवर्णपर्यायैः गन्धपर्यायः रसपर्यायः सर्शपर्यायैः अशाश्वती सा तेनार्थेन एवमुच्यते स्यात् शाश्वती स्वादशाश्वती । पद्मवरवेदिका खलु भदन्त ! कालतः किच्चिरं भवति ? गौतम ? न कदाचित् नाऽऽसीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति च ध्रुवा नियता शाश्वती अक्षया अव्यया अवस्थिता नित्या " इति । ____ अथ व्याख्याः -- तस्याः पद्मवरवेदिकायाः वज्रमयाः-वज्ररत्नमयाः नेमाःभूमिभागादृषं निःसृताः प्रदेशाः रिष्टमयानि-रिष्टरत्नमयानि प्रतिष्ठानानि मूलपादाः वैडूर्यमया:- वैयरत्नमयाः स्तम्भाः , सुवर्णमयानि-फलकानि-पद्मवरवेदिकावयव. तानि, लोहिताक्षमस्य:-लोहिताक्षरत्नमय्यः सूचयः-फलकद्वय संयोगकारि पादत्थानीयाः, वज्रमय्या:- वज्ररत्नमयाः, सन्धयः-फलकानां मेल नानि वज्ररत्नले पापूरिताः फलकसन्धयः इति भावः । नानामणिमयानि-विविधमणिमयानि कलेवराणि-मनुष्याकाररूपाणि, तथा-नानामणिमयाः कलेवरलाटा:-मनुष्ययुग्मकरूपाणि, तथा-नानामणिमयानि रूपाणि गजावादीनामाकाराः नानामणिमयाः रूपसङ्घाटाः- गजाश्वादिरूपयु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy