SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम् याइ ण भवइ ण कयाइ ण भविस्सइ भुविं च भवई य भविस्सइ य धुवा णियया सासया अक्खया अव्वया अबट्टिया णिच्चा " छाया - वज्रमया नेमाः रिष्टमयानि प्रतिष्ठानानि, वैमयाः स्तम्भाः, सुवर्णमयानि फलकानि, लोहिताक्षमय्यः सूचयः, वज्रमयाः सन्धयः, नानामणिमयानि कलेवराणि नानामणिमयाः कलेवरसङ्घाटाः, नानामणिमयानि रूपाणि, नानामणिमयाः रूपसङ्घाटाः अङ्कमयाः पक्षाः, पक्षवाहाश्च ज्योतिरसमयाः वंशाः, वंशकवेल्लुकानि च, रजतमय्यः पट्टिकाः, जातरूपमय्यः अवघाटिन्यः, वज्रमय्यः उपरि पुच्छ्न्यः, सर्वश्वेतं रजतमयं छादनम् । सा खलु पद्मवरवेदिका । एकैकेन हेमजालेन एकैकेन कनकजालेन, एकैकेन किङ्किणीजालेन एकैकेन घंटाजालेन, एकैकेन मुक्ताजालेन एकैकेन मणिजालेन एकैकेन कनकजालेन, एकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयेन सर्वतः समन्तात् संपरिक्षिप्ता । तानि खलु जालानि तपनीय लम्बूसकानि सुवर्णप्रतरकमण्डितानि नानामणिरत्न हारार्द्धहारोपशोभित समुदयानि ईषदन्योऽन्यमसंप्राप्तानि, पूर्वापरदक्षिणेत्तराऽऽगतै वर्तिर्मन्दं मन्दमेजमानानि एजमानानि प्रलम्बमानानि प्रलम्बमानानि शब्दायमानानि शब्दायमानानि उदारेण मनोज्ञेन मनोहरेण निर्वृत्तिकरेण शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयन्ति २ श्रिया अतीव २ उपशोभमानानि २ तिष्ठन्ति । तस्याः खलु पद्मवर वेदिकायाः किया गया है इसके आगे नहीं, वह पाठ सब इस प्रकार से है - " वइरामया णेमा, रिट्ठमयापइाणा, वेरुलियामया खंभा, सुवण्णमया फलगा, लोहियक्खमईओ सूईओ, वईरामई संधी, जाणामणिमया कलेवर संघाडा, णाणामणिमया रूवा, णाणामणिमया रूवसंघाडा, अंक्रामया वक्खापक्खबाहाओ य, जोइरसमया वंसा वंसकवेल्लूगा, य रययामईओ पट्टियाओ, जायरूवमईओ ओहाडणीओ, वइरामईओ उवरिं पुछणीओ, सव्वसेए रययामए छायणे, साणं पउमवरवेइया एगमेगेणं हेमजालेणं, एगमेगेणं कणगवक्ख जालेणं, एगमेगेणं खिखिणीजाले णं एगमेगेणं घंटाजालेणं, एगमेगेणं मुत्ताजालेणं, एगमेगेणं मणिजालेणं, एगमेगेणं कणगजालेणं, एगमेगेणं रयणजालेणं, एगमेगेणं पउमजालेणं "इत्यादि, इस सब पाठ के पदों की व्याख्या चिलकुल स्पष्ट है और यह सुधी वामां आवे छे. सेना पछी नहीं ते सर्व पाहे या प्रमाणे छे - बईरामया नेमा, रिमया पहाणा, वेरुलियामया खंभा, सुवण्णमया फलगा, लोहियक्खमईओ, सुईओ, वईरामई, संधी णाणा मणिमया कलेवरा णाणामणिमया कलेवरसंधाडा, णाणामणिमया रूवा, णाणामणिमया रूवसंधाडा. अंकामया पक्खा, पक्खबाहाओ य, जोइरसमया, वंसा बसकवेल्लुगाय, रययामईओ पट्टियाओ, जायरूवमई ओ ओहाडणीओओ, वहरामईओ उवरि पुंछणीओ, सबसेप रययामए छायणे, साणं पउमर वेइया, पगमेगेणं हेमजालेण एगमेगेणं कणगवस्त्रखजा लेणं एग मे गेणं खिखिणोजालेण पगमेगेण घंटाजालेण एगमेगेणं मुत्ताजालेणं पगमेगेणं मणिजालेणं एगमेगेणं कणगजालेणं पगमेगेणं रय नाणं पगमेपणं पउमजालेणें" इत्यादि या सर्वपाउना पहोनी व्याभ्या साव स्पष्ट ४ Jain Education International २९ For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy