SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू० ४९ कलेवरस्नपनादि निरूपणम् ४२५ तृतीयां शिबिकाम् 'अवसेसाणं' अवशेषेभ्यः जिनगणधरातिरिक्तेभ्यः अणगाराणं' अनगारेभ्यः विकुरुतेति पूर्वेणान्वयः 'तरणं' ततः तदन्तरं खलु शिविकात्रयविकरणार्थशक्राज्ञानन्तरम् 'ते' ते शक्राज्ञप्ताः 'बहवे' बहवः 'भवणवइ जाव वेमाणिया' भवनपति यावद्वैमानिकाः भवनपति ज्योतिष्कव्यन्तरवैमानिकाः देवाः 'तओ' तिस्रः 'सिबियाओ' शिविका: 'विउव्वंति' विकुर्वन्ति, 'तपणं' ततः तदन्तरं खलु शिबिकात्रयविकरणानन्तरम् 'से' सः 'सक्के' शक्रः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः 'विमणे' विमनाः- विषण्णचित्तः 'णिराणंदे' निरानन्दः आनन्दरहितः दुःखी 'असुपुण्णणयणे' अश्रुपूर्णनयनः वाष्पाकुलनेत्रः 'भगवओ' भगवतः 'तित्थयरस्स' तीर्थकरस्य 'विणट्ठजम्मजरामरणस्स ' विनष्ट जन्मजरामरणस्य जन्मवार्धक्यमृत्युरहितस्य भगवत इत्यनेन सम्बन्धः तस्य 'सरीरंगं' शरीरकं - कलेवरं 'सीअं' शिविकायाम् अत्र मूले सप्तम्यर्थे द्वितीया प्राकृतजन्या 'आरुहे ' आरोपयति-आरुढं करोति 'आरुहित्ता' आरोप्य - आरूढं कृत्वा भगवत्कलेवरं 'चिइगाए' चितिकायाम् - चितायाम् 'ठवेइ' स्थापयति' 'तपणं' - ततः - तदनन्तरं भगवच्छरीरस्य चितायां स्थापनानन्तरम् 'ते' ते - वैक्रियशक्त्योत्पादितशिविकायाः 'बहवे' बहवः अनेके 'भवणव जाव वैमाणिया' भवनपति यावद्वैमानिकाः - भवनपति ज्योतिष्कव्यन्तर वैमानिका: 'देवा' देवाः 'गणहराणं' गणधराणां गणिनाम् 'अणगाराणं' अनगाराणाम् 'य' च 'विण जम्मजरामरणाणं' विनष्टजन्मजरामरणनां - जन्मवार्धक्यमृत्युरहितानां 'सरीरगाई' शरीरकाणि 'सीयं' शिविकायां द्वितीयायां तृतीयायां च 'आरुहेति' आरोपयन्तिलिये की गई और “एगं अवसेसाणं अणगाराणं' एक शेष अनगारों के लिये की गई, इसके बाद" एणं से सक्ते देविंदे देवराया विमणे णिराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विण जम्मजरामरणस्स सरोरगं सीयं आरुहेइ" उस देवेन्द्र देवराज शक्र ने विमनस्क और निरानन्द होते हुए अश्रुपूर्ण नयनों से भगवान् तीर्थकर के की जिन्होंने जन्म, जरा और मरण को विनष्ट कर दिया है शरीर को शिविका में आरोपित किया, "आरुहित्ता" शिविका में आरोपित करके फिर "चिइगाए ठवेइ" उसे उसने चिता में रखा, इसके अनन्तर "तएणं ते बहवे भवणवइ जाव वेमाणिया देवा गणहराणं अणगाराणय विणट्ठजम्मजरामरणाणं सरीरगाईं सीयं आरुर्हेति" उन भवनपति देवों से लेकर वैमानिक तक के देवों ने गणधरों और अनगारों खेड माडीना अनगारी भाटे रथवामां आवी ते छ। 'तपणं से सक्के देविंदे देवराया मिणे गिराण दे अंसुपुण्णणयणे भगवओो तित्थगरस्स विणट्टजम्मजरामरणस्स सरीर सीयं आरुहेइ' थे देवेन्द्र देव विमनस् भने निशन मनी ने मांसुभेोथी ભરેલા નેત્રો વડે ભગવાન તીર્થંકર કે જેઓએ જન્મ જરા અને મરણના વિનાશ કરેલ છે तेभना शरीरने पास भी मां पधराव्युः 'आरुहित्ता' पास भी भां पंधरावी ने ते पछी 'चिइगाए टवे' तेने शडे यिता पर भूम्युत्यारमाह 'तपण ते बहवे भवणवइ जाव वेमाणिया देवा गहरा अणगाराणय विणट्ठजम्मजरामरणाण सरीरगाई सीयं आरुहेति ते भवनयति ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy