SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशतिसूत्रे कसर्वालङ्करणानन्तरं 'से' सः - पूर्वोक्तः अलङ्कृत जिनकलेवर: 'सक्के' शक्रः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः 'ते' तान् अलङ्कृतगणधरानगारकलेवरान् 'बहवे' बहून् - अनेकन 'भवणव जाव वेमाणिए' भवनपति यावद् वैमानिकान् भवनपतिवाणमन्तरज्योतिष्क वैमानिकान् 'देवे' देवान् ' एवं ' 'एवम् वक्ष्यमाणं वचनम् 'वयासी' अवदत् -अबवीत् 'खिय्यामेव ' क्षिप्रमेव शीघ्रमेव 'भो देवाणुपिया !" भो देवानुप्रियाः ? हे महानुभावाः । 'इहामिग उसभ तुरग जाव वणलयभत्तिचित्ताओ' ईहामृगवृषभ तुरगयावद्वनलता भक्तिचित्राः - ईहामृग वृषभ तुरगनस्कामरविहग व्यालक किन्नररुररुशरभचमरकुञ्जरवनलता भक्ति चित्राः - तत्र - - ईहामृगः वृकाः, वृषभा- वलीवर्दाः, तुरगाः, -अश्वाः नराः - मनुष्याः, मकराःग्राहाः, विहगाः - पक्षिणः, व्यालकाः - सर्पाः किन्नराः - व्यन्तर देवाः, रुरवः - मृगाः, शरभाः अष्टापदाः, चमराः - चमर गावः कुञ्जरा:- हस्तिनः, वनलताः - प्रसिद्धः, एतासां या भक्तयः रचनाविशेषाः, ताभिचित्राः - अद्भुताः 'तओ' तिस्त्रः त्रिसंख्या: 'सिवियाओ' शिबिकाः याप्ययानानि 'पालखी' इति प्रसिद्धाः 'विउच्चह' विकुरुत वैक्रियशक्तयोत्पादयत तत्र ' एगं' एकां - शिबिकां 'भगवओ' भगवते 'तित्थगरस्स' तीर्थकराय - जिनाय ' एवं ' एकाम् अपरां द्वितीयां शिबिकाम् 'गणहराणं' गणधरेभ्यः गणिभ्यः 'एगं' एकाम् अन्यान् विभूषित किया, "तरणं से सक्के देविंदे देवरायो ते वहवे भवणवइ जाव वेमाणि देवे एवं वयासी - " इसके बाद उस देवेन्द्र देवराज शक्र ने उन समस्त भवनपति देवों से लेकर यावत् वैमानिक देवों से इस प्रकार कहा - " विप्पामेव भो देवाणुप्पिया ! ईहामिग उसभ तुरग जाव वणलय भत्तिचिताओ तओ सिबियाओ विउवेह" हे देवानुप्रियो ! आपलोग ईहामृग, वृषभ, तुरग यावत् वनलताओं के चित्रों से चित्रित तोन शिविकाओं की विकुर्वणा करो. इनमें एक भगवान् तीर्थकर के लिये और एक अवशेष अनगारों के लिये. “तएणं ते बहवे भवणव जाव वेमाणिया तओ सिवियाओ विउव्वंति" इस प्रकार से इन्द्रप्रदत्त आज्ञा के अनुसार उन भवनपति देवों से लेकर वैमानिक तक के देवों ने तीन शिविकाओं की विकुर्वणा की “एगं भगवओ तित्थगरस्स” इनमें एक तीर्थंकर के लिये की गई, "एगं गणहराण" एक गणधरों के अलङ्कृत र्या. 'तरण से सक्के देविदे देवराया ते बहवे भवणवर जाव वेमाणि देवे पर्व वयासी' ते पछी थे देवेन्द्र देवराज राडे से सघना लवनयति देवे। यावत् वैमानि हेवाने या प्रभाव धुं 'खिप्पायेव भो देवाणुपिया ईहामिगाउसभंतुरग जाव वणलय भत्तिचित्ताओ सिवियाओ विउव्वेह' डे हेवानुप्रिया आप डामृग, वृषल, तुरंग यावत् વનલતાએ ના ચિત્રોથી ચિત્રિત એવી ત્રણ શિખિકાએ અર્થાત્ પાલખીઓની વિધ્રુવ ણુા કરાવે તે પૈકી એક ભગવાન્ તીર્થંકરને માટે એક ગણધરા માટે અને એક માકીના અનગાશ भाटे 'तपणं ते बहवे भवणवह जाव वेमाणिया तओ सिबियाओ विउव्वंति' या प्रमाणे द्रे આપેલ આજ્ઞાનુસાર એ ભવનપતિ દેવાથી લઈને વૈમાનિક પર્યન્તના દેવાએ ત્રણ પાલખીमोना विश्र्वशु री. 'पगं भगवओ तित्ययरस्स' ते पछी मे भगवान् तीर्थरने भाटे मनावेझडती. 'रंग गहरा मे गयुधरे। मदे गं अवसेजागं अगवाराग" भी ४२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy