SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२३ जम्बू प्रतिस् देवा गणहराण अणगाराणय विणट्ठ जम्मजरामरणाणं सरीरगाई सीयं आरुहेति आरुहिता चिइगाए ठवेंति ॥ सू० ४९॥ छाया—ततः खलु स शक्रो देवेन्द्रो देवराजस्तीर्थकरशरीरकं क्षीरोदकेन स्नपयति स्नपयित्वा सरसेण गौशीर्षवरचन्दनेनानु लिम्पति अनुलिप्य हंसलक्षणं पटशाटकं निवासयतिनिवास्य सर्वालङ्कारविभूषितं करोति, ततः खलु ते भवनपति यावद् वैमानिका गणधर शरीरकाणि अनगारशरीरकाण्यपि क्षीरोदकेन स्नपयंति स्नपयित्वा सरसेन गोशीर्षवरचन्दनेनातुलिम्पन्ति, अनुलिप्य अहतानि दिव्यानि देवदूष्ययुगलानि निवासयन्ति निवास्थ सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजस्तान् बहून् भवनपति यावद् वैमानिकान् देवानेवमवदत् - क्षिप्रमेव भो देवानुप्रियाः । ईहामृगवृषभ - तुरग - याषद् वनलता भक्तिचित्रास्तिसः शिविका विकुरुत, (तत्र) एकां भगवते तीर्थकराय एकां गणधरेभ्यः पकामवशेषेभ्योऽनगारेभ्थः, ततः खलु ते बहूवः भवनपति यावद् वैमानिकास्तिस्रः शिक्षिकां विकुर्वन्ति, (तत्र) पकां भगवते तीर्थकराय, एकां गणधरेम्यः, एकामवशेषेभ्योSनगारेभ्यः, ततः खलु स शक्रो देवेन्द्रो देवराजो विमना निरानन्दोऽश्रुपूर्णनयनो भगवतस्तीर्थकरस्य विनष्टजन्मजरामरणस्य शरीरकं शिविकायामारोपयति आरोग्य चितिकायां स्थापयति, ततः खलु ते बहवो भवनपति यावद् वैमानिका देवा गणधराणामनगाराणां च विनष्टजन्मजरामरणानां शरीरकाणि छिबिकायामारोपयन्ति आरोष्य चितिकायां स्थापयन्ति ॥ सु० ४९ ॥ टीका - - ' तरणं' इत्यादि । ततः - तदनन्तरं - क्षीरोदकसंहरणानन्तरं 'से' सः - पूर्वोक्तः 'सक्के' शक्रः 'देविदे' देवेन्द्रः 'देवराया' थेवराजः 'तित्थयरसरीरगं' तीर्थकर शरीरकं - जिनकलेवरं 'खीरोदगेणं' क्षीरोदकेन- क्षीरसागरानीतजलेन 'ण्णाणेइ' स्नपयतिस्नापितं करोति 'हाणित्ता' स्नपयित्वा 'सरसेणं' सरसेन - सुगन्धबन्धुरेण 'गोसीसवरचंदणं-गोशीर्षवरचन्दनेन - देववृक्ष - सम्भवगोशीर्षाख्योत्तम चन्दनेन 'अणुविई' अनुलिम्पति - अनुलिनं करोति 'अणुलिंपित्ता' अनुलिप्य 'हंसलक्खणं' हंसलक्षणं - हंसवच्छ्वे अब क्षीरोदक आजाने के बाद शक्र की कृति का वर्णन करते हैं- तरणं से सक्के देविंदे देवराया" इत्यादि । टीकाथ - " तए णं से सक्के देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेइ " इसके बाद देवेन्द्र देवराज शक ने तीर्थंकर के शरीर को उस क्षीरोदक से स्नान कराया और 'हाणित्ता' स्नान करा करके फिर उसे 'सरसेण गोसीसचन्दणेणं अणुलिप्पइ' गोशीर्ष नाम के श्रेष्ठ ક્ષીરાહક લઇ આથ્યા બાદ શકની કૃતિનું વર્ણન કરે છે'तपण' से सक्के देविंदे देवराया || इत्यादि सूत्र ॥४९॥ शब्दार्थ - "तप णं से सक्के देविदे देवराया तित्थगरसरीरंगं खीरोदगेण पहाणेह' ત્યારપછી દેવેન્દ્ર દેવરાજ શકે તીર્થંકર ના શરીરને તે ક્ષીરાદકથી સ્નાનકરાવ્યુ અને જી वित्ता' स्नान तेने 'सरसेण गोसीसवंदणेण अणुलिंपर' गोशीर्ष नामना श्रेष्ठ यन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy