SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तसूत्रे विमानशतसहस्साधिपतिः अष्टाविंशतिलक्षसंख्यकविमानस्वामी' 'सूलपाणी' शूलपाणिः शूलहस्तः ‘बसहवाहणे' वृषभवाहनः वृषभो वाहनं यस्य स तथा वृषभयानवान् 'मुरिंदे' सुरेन्द्रः स्वलोकवासि देवस्वामी 'अरयंबरवत्थधरे' अरजोऽम्बरवस्त्रधरः अरजोऽम्बरं निर्मलाकाशं, तत्सदृशं स्वच्छं यद् वस्त्रं वसनं तस्य धरः धारकः 'जाव' यावत् यावत्पदेन 'आलइयमालमउडे णवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले महिदिए महज्जुइए महाबले महाजसे महाणुभावे महामुक्खे भासुरबोंदी पलंबवणमालधरे इसाणकम्पे ईसाणवडिसए विमाणे सुहम्माए सभाए ईसाणंसि, सीहासणंसि से णं अट्टावीसाए विमा णावाससयसाहस्सीणं असीईए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्इं लोगपालाणं अटण्हं अग्गमहीसोणं सपरिवाराणं तिण्इं परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं मण्णेसि च ईसाणकप्पवासीणं सत्तण्हं देवाणं देवीण य आहेवच्चं पोरेच्चं सामित्तं भट्टितं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेणाणे महयाहयणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' है “वसहवाहणे" वाहन जिसका वृषभ है, आसन कंपायमान हुआ इसे सुरेन्द्र विशेषण से जो अभिहित किया गया है वह यह प्रकट करता है कि यह ईशान इन्द्र ईशान स्वर्गवासी देवलोकों का पूर्ण रूप से आधिपत्य करता है यह सदा "अरयंबर वत्थधरे" अरजोऽम्बरवस्त्र पहिनता हैनिर्मल आकाश का रङ्ग जैसा स्वच्छ होता है वैसा ही इसके द्वारा पहिने गये वस्त्रों का वर्ण भी स्वच्छ -निर्मल होता है यहां "जाव" यावत्पद से मालझ्यसालमउडे, णवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले, महिद्धिए, महज्जुइए, महाबले, महाजसे, महाणुभावे, महासुक्खे, भासुरवोदी, पलंबवणमालधरे, ईसाण रुप्पे, ईसाणवडिसए, विमाणे, सुहम्माए, सभाए ईसाणंसि सीहासणंसि, से णं अट्ठावोसाए विमाणावाससयसाहस्सीणं असोइए सामाणियसाहस्सीणं तायतीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्ह अग्गमहिसीणं संपरिवाराणं तिण्ह परिसाणं सत्तण्हं अणीयाणं सत्ताह अणोयाहिवईणं चउण्ह असीईणं आयरक्ख देवसाहस्सीणं अण्णेसिं च ना शू छ. 'बलहवाहणे' वृषभ रेमनु न छे. आसन पायभान यु मान सुरेन्द्र વિશેષથી જે અભિહિત કરવામાં આવેલ છે તે આ પ્રકટ કરે છે કે આ ઈશાન ઈન્દ્ર ઈશાન स्वर्गवासी लानु पूर्ष ३५मा माधिपत्य ४३ छे. थे सहा 'अयरंबरवत्थधरे' १२४ અમ્મર વસ્ત્ર ધારણ કરે છે, એ નિર્મળ આકાશને રંગ જેમ સ્વચ્છ હોય છે, તેમજ આ प सीना व पशु स्व- निसाय छे. मी 'जाव' यावत था माल इय मालमउडे, णवहेमचारचित्तवं चलकुंडल विलिहिज्जमाणगल्ले, महिद्धिप, महज्जु. इए, महाबले, महाजसे, महाणुभावे, महासुक्खे, भासुरबोंदी, पलंववणमालधरे, ईसाणकप्पे, ईसाणवडिसए, विमाणे, सुहम्माए सभाए, ईसाणंसि. सीहासणंसि, सेणं अट्ठावीसाए धिमा णावाससयसाहस्सीणं असीहए सामाणियसाहस्सीणं तायत्तीसाए, तायत्तीसगाणं चउण्हं लोगपालाणं अकृण्हं, अगमहिसीणं सपरिवाराणं, तिण्हं परिसाण सतण्हं अणीयाण सतण्हं अणीयाहिविईण चउण्डं असीईण आयरक्खदेवसाहस्तीण अण्णेसिं च ईसाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy