SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-द्वि. वक्षस्कार सू.४७ भगवतः निर्बाणानन्तरमोक्षानदेवकृत्यनिरूपणम् ४११ व्यतामाह मूलम् तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवरायो उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसहवाहणे सुरिंदे अरयंबवत्थधरे जाव विउलाई भोगभोगाइं भुंजमाणे विहरइ । तएणं तरस ईसाणस्स देविंदस्स देवरन्नो आसणं चलइ । तएणं से ईसाणे जाव देवरायो आसणं चलियं पासइ पासित्ता ओहिं पउंजइ पउंजित्ता भयवं तित्थयरं ओहिणा आभोएइ आभोइत्ता जहा सक्के नियगपरिखारेणं भाणेयवो जाव पज्जुवासइ । एवं सव्वे देविंदा जाव अच्चुए नियगपरिखारेणं भाणेयया । एवं जाव भवणवासीणं इंदा वाणमंतराणं सोलस जोइसियाणं दोण्णि णियगपरिखारा णेयव्वा ।। सू० ४७॥ __ छाया-तस्मिन् काले तस्मिन् समये ईशानो देवेन्द्रो देवराज उत्तरार्द्धलोकाधिपतिः अष्टाविंशतिधिमानशतसहनाधिपतिः शूलपाणिवृषभवाहनः सुरेन्द्रः अरजोऽम्बरवस्त्रधरो यावद् विपुलान् भोगभोगान् भुञ्जानो विहरति । ततः खलु तस्य ईशानस्य देवेन्द्रस्य देवराजस्य. आसनं चलति । ततः खलु स ईशानो यावत् देवराजः आसनं चलितं पश्यति, दृष्ट्वा अवधि प्रयुङ्क्ते, प्रयुज्य भगवन्तं तीर्थकरम् अवधिना आभोगयति, आभोग्य यथा शको निजकपरिवारेण भणितव्यो यावत् पर्युपास्ते । एवं सर्वे देवेन्द्रा यावत् अच्युतो निजकपरिवारेण भणितव्याः। एवं यावद् भवनवासिनामिन्द्रा व्यन्तराणां षोडश, जोतिष्काणां द्वौ, निजकपरिवारा नेतव्याः ॥सू०४७॥ ___टीका---'तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं ईसाणे' तस्मिन् काले तस्मिन् समये ईशानः ईशाननामकः 'देविंदे देवराया उत्तरद्ध लोगाहिवई' देवेन्द्रो देवराजः उत्तरार्द्धलोकाधिपतिः उत्तरार्द्धदेवलोकस्वामी, अट्ठावीसविमाणसयसहस्साहिवई' अष्टाविंशति अब सूत्रकार ईशान इन्द्र की वक्तव्यता का कथन करते हैं "तेणं कालेणं तेणं समएणं ईसाणे देविदे' इत्यादि । टीकार्थ-"तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया उत्तरद्ध लोगाहिवई अदावीसविमाण सयसहस्साहिवई" उस काल में और उस समय में उत्तरार्घलोक के अधिपति देवेन्द्र देवराज ईशान इन्द्र का जो कि २८ लाख विमानों का अधिपति है, “सूलपाणी" हाथ में जिसके शूल સૂત્રકાર ઈશાન ઈન્દ્રની વક્તવ્યતાનું કથન કરે છે. 'तेण कालेण तेण समपण ईसाणे दर्विदे'-इत्यादि-सूत्र ४७ टी -'तेण कालेणं तेण समपण ईसाणे दविंदे दबराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिब्रई' र भन त समये उत्तरा बना मधिपति हेवेन्द्र १२ शान छन्द्रनु-२ २८ विमानाना अधिपति छे, 'सूलपाणी' डायमा रम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy